वांछित मन्त्र चुनें
आर्चिक को चुनें

मो꣡ षु त्वा꣢꣯ वा꣣घ꣡त꣢श्च꣣ ना꣢꣫रे अ꣣स्म꣡न्नि री꣢꣯रमन् । आ꣣रा꣡त्ता꣢द्वा सध꣣मा꣡दं꣢ न꣣ आ꣡ ग꣢ही꣣ह꣢ वा꣣ स꣡न्नु꣢꣯प श्रुधि ॥१६७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् । आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥१६७५॥

मन्त्र उच्चारण
पद पाठ

मा꣢ । उ꣣ । सु꣢ । त्वा꣣ । वाघ꣡तः꣢ । च꣣ । न꣢ । आ꣣रे꣢ । अ꣣स्म꣢न् । नि । री꣣रमन् । आरा꣡त्ता꣢त् । वा꣣ । सधमा꣡द꣢म् । स꣣ध । मा꣡द꣢꣯म् । नः꣣ । आ꣢ । ग꣣हि । इह꣢ । वा꣣ । स꣢न् । उ꣡प꣢꣯ । श्रु꣢धि ॥१६७५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1675 | (कौथोम) 8 » 2 » 6 » 1 | (रानायाणीय) 18 » 2 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में २८४ क्रमाङ्क पर परमात्मा और राजा को सम्बोधित की गयी थी। यहाँ मनुष्य अपने मन को सम्बोधन कर रहा है।

पदार्थान्वयभाषाः -

हे इन्द्र ! हे मेरे मन ! (वाघतः च न) आकर्षक भी पदार्थ (त्वा)तुझे (अस्मत् आरे) हमसे दूर (मा उ सु) न (नि रीरमन्) क्रीडा करायें। (आरात्तात्) सुदूर देश से भी (नः) हमारे (सधमादम्) उपासना-यज्ञ में (आ गहि) आ जा, (इह वा सन्) और यहीं रहता हुआ (उप श्रुधि) हमारे आदेश को सुन ॥१॥

भावार्थभाषाः -

मनुष्य का मन दूर से दूर दौड़ता रहता है और अनेक संकल्प-विकल्प करता रहता है। उसकी यह चेष्टा परमात्मा के ध्यान में बाधक होती है। अतः साधक दूर गये हुए अपने मन को यहाँ वापस लौटा रहा है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २८४ क्रमाङ्के परमात्मानं राजानं च सम्बोधिता। अत्र स्वकीयं मनः सम्बोधयति।

पदार्थान्वयभाषाः -

हे इन्द्र ! हे मदीय मनः ! [मन एवेन्द्रः। श० १२।९।१।१३।] (वाघतः च न) आकर्षकाः अपि पदार्थाः (त्वा) त्वाम् (अस्मत् आरे) अस्माकं सकाशात् दूरम् (मा उ सु) नैव खलु(निरीरमन्) निरमयन्तु। (आरात्तात्) सुदूरदेशादपि (नः) अस्माकम् (सधमादम्) उपासनायज्ञम् (आ गहि) आगच्छ, (इह वा सन्) अत्रैव च विद्यमानः (उप श्रुधि) अस्मदादेशम् उपशृणु ॥१॥२

भावार्थभाषाः -

मनुष्यस्य मनो दूरात् सुदूरं धावति, नानासंकल्पविकल्पांश्च कुरुते। तस्यैषा चेष्टा परमात्मध्याने बाधिका जायते। अतोऽत्र दूरं गतं स्वकीयं मनः प्रत्याह्वयति ॥१॥