वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: शंयुर्बार्हस्पत्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

कु꣣वि꣡त्स꣢स्य꣣ प्र꣢꣫ हि व्र꣣जं꣡ गोम꣢꣯न्तं दस्यु꣣हा꣡ गम꣢꣯त् । श꣡ची꣢भि꣣र꣡प꣢ नो वरत् ॥१६६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् । शचीभिरप नो वरत् ॥१६६८॥

मन्त्र उच्चारण
पद पाठ

कु꣣वि꣢त्सस्य । कु꣣वि꣢त् । स꣣स्य । प्र꣢ । हि । व्र꣡ज꣢म् । गो꣡म꣢꣯न्तम् । द꣣स्युहा꣢ । द꣣स्यु । हा꣢ । ग꣡म꣢꣯त् । श꣡ची꣢꣯भिः । अ꣡प꣢꣯ । नः꣣ । वरत् ॥१६६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1668 | (कौथोम) 8 » 2 » 4 » 3 | (रानायाणीय) 18 » 1 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा तथा राजा का विषय कहा गया है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। जो (दस्युहा) विघ्नों का विनाशक इन्द्र जगदीश्वर (कुवित्सस्य) बहुत दान देनेवाले को (गोमन्तं व्रजम्) उत्कृष्ट धेनुओं से युक्त गोशाला वा अध्यात्म-प्रकाश का समूह (प्र गमत्) प्राप्त कराता है, वह (शचीभिः) अपने कर्मों से (नः) हमारे लिए भी (अप वरत्) गाय आदि धनों वा अध्यात्म-प्रकाशों का द्वार खोल दे ॥ द्वितीय—राजा के पक्ष में। (दस्युहा) दुष्टों का वधकर्ता इन्द्र राजा (कुवित्सस्य) गोघातक की (गोमन्तं व्रजम्) धेनुओं से युक्त गोशाला में (प्र गमत् हि) पहुँचे और (शचीभिः) अपनी सेनाओं से, उसकी गौओं को (नः) हम धार्मिकों के लिए (अप वरत्) छीन लाये ॥३॥

भावार्थभाषाः -

परमात्मा दानियों का ही सहायक होता है। दुष्ट गोहत्यारों को यही दण्ड है कि उनकी गौएँ छीनकर सज्जनों को भेंट कर दी जाएँ ॥३॥ इस खण्ड में ज्ञानरस, जगदीश्वर, जीवात्मा और राजा के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ अठारहवें अध्याय में प्रथम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मनो नृपतेश्च विषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। यः (दस्युहा) विघ्नहन्ता इन्द्रो जगदीश्वरः (कुवित्सस्य२) कुवित् बहु सनोति ददादीति तस्य बहुदानकर्तुर्मनुष्यस्य (गोमन्तं व्रजम्) प्रशस्तधेनुयुक्तां गोशालाम् अध्यात्मप्रकाशसमूहं वा (प्र गमत्) प्रगमयति प्रापयति, सः (शचीभिः) स्वकीयैः कर्मभिः (नः) अस्मभ्यमपि (अप वरत्) गवादिधनानाम् अध्यात्मप्रकाशानां वा द्वारम् उद्घाटयेत्। [कुवित्सस्य, कुवित्पूर्वात् षणु दाने धातोः कर्तरि डः प्रत्ययः, डित्त्वात् टिलोपः। गमत्, गम्लृ गतौ णिगर्भः] ॥ द्वितीयः—नृपतिपरः। (दस्युहा) दुष्टानां हन्ता इन्द्रो नृपतिः (कुवित्सस्य३) कुवित् बहु स्यति हिनस्ति यः स कुवित्सः तस्य गोघातकस्य दुर्जनस्य (गोमन्तं व्रजम्) धेनुयुक्तं गोगृहम् (प्र गमत् हि) प्रगच्छेत् खलु, अपि च (शचीभिः) स्वकीयाभिः सेनाभिः, तस्य गाः (नः) अस्मभ्यं धार्मिकेभ्यः (अप वरत्) अपाच्छिन्द्यात्। [कुवित्सः, कुवित्पूर्वात् षो अन्तकर्मणि इति धातोर्डः।] ॥३॥४

भावार्थभाषाः -

परमात्मा दातॄणामेव सहायको जायते। दुष्टानां गोघातकानामयमेव दण्डो यत्तेषां गा अपच्छिद्य धार्मिकेभ्यः सज्जनेभ्यस्ता उपायनीक्रियेरन् ॥३॥ अस्मिन् खण्डे ज्ञानरसस्य जगदीश्वरस्य जीवात्मनो नृपतेश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्ज्ञेया ॥