वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣢ रे꣣वाँ꣡ इ꣢व वि꣣श्प꣢ति꣣र्दै꣡व्यः꣢ के꣣तुः꣡ शृ꣢णोतु नः । उ꣣क्थै꣢र꣣ग्नि꣢र्बृ꣣ह꣡द्भा꣢नुः ॥१६६५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानुः ॥१६६५॥

मन्त्र उच्चारण
पद पाठ

सः꣢ । रे꣣वा꣢न् । इ꣣व । विश्प꣡तिः꣢ । दै꣡व्यः꣢꣯ । के꣡तुः꣢ । शृ꣣णोतु । नः । उक्थैः꣢ । अ꣣ग्निः꣢ । बृ꣣ह꣡द्भा꣢नुः । बृ꣣ह꣢त् । भा꣣नुः ॥१६६५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1665 | (कौथोम) 8 » 2 » 3 » 3 | (रानायाणीय) 18 » 1 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब कैसा परमेश्वर क्या करे, यह कहते हैं।

पदार्थान्वयभाषाः -

(रेवान् इव) महाधनाढ्य के समान (विश्पतिः) प्रजाओं का पालनकर्त्ता, (दैव्यः) विद्वानों का हितकर्ता, (केतुः) ज्ञान देनेवाला, (बृहद्भानुः) महान् तेजवाला (सः) वह प्रसिद्ध (अग्निः) जगत् का नेता परमेश्वर (उक्थैः) स्तोत्रों के द्वारा (नः) हमें अर्थात् हमारे प्रार्थना-वचनों को (शृणोतु) सुने, पूर्ण करे ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

जैसे कोई प्रशस्त धनवाला मनुष्य प्रजाओं का पालन करता हुआ, विद्वानों को सम्मान देता हुआ, ज्ञान और तेजस्विता का प्रसार करता हुआ, याचकों के वचनों को सुनता हुआ सबका हित करता है, वैसे ही जगदीश्वर भी करता है। परन्तु इतनी विशेषता है कि परमेश्वर का वैसा करने में कोई स्वार्थ नहीं होता ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशः परमेश्वरः किं करोत्वित्याह।

पदार्थान्वयभाषाः -

(रेवान् इव) महाधनाढ्यः इव। [अत्र रैशब्दान्मतुप्। ‘रयेर्मतौ बहुलम्’। अ० ६।१।३७ इति वार्तिकेन सम्प्रसारणम्। ‘छन्दसीरः’ अ० ८।२।१५ इति वत्वम्।] (विश्पतिः) प्रजापालकः, (दैव्यः) देवानां विदुषां हितकरः, (केतुः) प्रज्ञापकः, (बृहद्भानुः) महातेजाः (सः) प्रसिद्धः (अग्निः) जगन्नेता परमेश्वरः (उक्थैः) स्तोत्रैः (नः) अस्मान्, अस्मत्प्रार्थनावचांसीत्यर्थः (शृणोतु) आकर्णयतु, पूरयत्विति भावः ॥३॥२ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

यथा कश्चित् प्रशस्तधनो मनुष्यः प्रजाः पालयन् विदुषः संमानयन् ज्ञानं तेजस्वितां च प्रसारयन् याचकानां वचांसि शृण्वन् सर्वेषां हितं करोति तथैव जगदीश्वरोऽपि। परमेतावान् विशेषो यत् परमेश्वरस्य तथाकरणे कश्चित् स्वार्थो नास्ति ॥३॥