वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

ज꣡रा꣢बोध꣣ त꣡द्वि꣢विड्ढि वि꣣शे꣡वि꣢शे य꣣ज्ञि꣡या꣢य । स्तो꣡म꣢ꣳ रु꣣द्रा꣡य꣢ दृशी꣣क꣢म् ॥१६६३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । स्तोमꣳ रुद्राय दृशीकम् ॥१६६३॥

मन्त्र उच्चारण
पद पाठ

ज꣡रा꣢꣯बोध । ज꣡रा꣢꣯ । बो꣣ध । त꣢त् । वि꣣विड्ढि । विशे꣡वि꣢शे । वि꣣शे꣢ । वि꣣शे । यज्ञि꣡या꣢य । स्तो꣡म꣢꣯म् । रु꣢द्रा꣡य꣢ । दृ꣣शीक꣢म् ॥१६६३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1663 | (कौथोम) 8 » 2 » 3 » 1 | (रानायाणीय) 18 » 1 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में १५ क्रमाङ्क पर परमात्मा की स्तुति के विषय में की गयी थी। यहाँ भी वही विषय कहा जा रहा है।

पदार्थान्वयभाषाः -

हे (जराबोध) स्तुतिविज्ञ मानव ! तू (विशे विशे) प्रत्येक मनुष्य के हितार्थ (यज्ञियाय) पूजनीय (रुद्राय) दुःखहर्ता परमात्मा के लिए (तत्) उस उज्ज्वल (दृशीकम्) रमणीय(स्तोमम्) स्तोत्र को, गुण-गान को (विविड्ढि) कर ॥१॥

भावार्थभाषाः -

सब मनुष्यों को चाहिए कि जगदीश्वर का गुणगान करके यथाशक्ति उसके गुणों को अपने अन्दर धारण करने का प्रयत्न करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १५ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्रापि स एव विषय उच्यते।

पदार्थान्वयभाषाः -

हे (जराबोध) स्तुतिविज्ञ मानव ! [जरां स्तुतिप्रकारं बुध्यते जानातीति जराबोधः तथाविध।] त्वम् (विशे विशे) मनुष्याय मनुष्याय, प्रतिमनुष्यहितार्थमित्यर्थः। (यज्ञियाय) पूजनीयाय(रुद्राय) दुःखद्रावयित्रे परमात्मने (तत्) उज्ज्वलम् (दृशीकम्) रमणीयम् (स्तोमम्) स्तोत्रम्, गुणकीर्तनम् (विविड्ढि) कुरु।[‘तद् विविड्ढि तत् कुरु’ इति निरुक्तम् १०।८] ॥१॥२

भावार्थभाषाः -

सर्वैर्जनैर्जगदीश्वरस्य गुणगानं कृत्वा यथाशक्ति तद्गुणान् स्वात्मनि विधातुं प्रयतनीयम् ॥१॥