वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: विरूप आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

कु꣣वि꣢꣫त्सु नो꣣ ग꣡वि꣢ष्ट꣣ये꣡ऽग्ने꣢ सं꣣वे꣡षि꣢षो र꣣यि꣢म् । उ꣡रु꣢कृदु꣣रु꣡ ण꣢स्कृधि ॥१६४९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् । उरुकृदुरु णस्कृधि ॥१६४९॥

मन्त्र उच्चारण
पद पाठ

कु꣡वि꣢त् । सु । नः꣣ । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । अ꣡ग्ने꣢꣯ । सं꣣वे꣡षि꣢षः । स꣣म् । वे꣡षि꣢꣯षः । र꣣यि꣢म् । उ꣡रु꣢꣯कृत् । उ꣡रु꣢꣯ । कृ꣣त् । उरु꣢ । नः꣣ । कृधि ॥१६४९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1649 | (कौथोम) 8 » 1 » 12 » 2 | (रानायाणीय) 17 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः उन्हीं से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक परमात्मन्, राजन् वा योगिराज ! आप(नः) हमारे (गविष्टये) विवेकख्याति के प्रकाशों की प्राप्ति के लिए अथवा विविध विद्याओं में गवेषणा के लिए(कुवित्) बहुत (रयिम्) आध्यात्मिक ऐश्वर्य वा भौतिक धन(सु संवेषिषः) भलीभाँति प्राप्त कराओ। (उरुकृत्) बहुत देनेवाले आप (नः) हमारे लिए (उरु) बहुत (कृधि) दो ॥२॥

भावार्थभाषाः -

परमात्मा की कृपा से और योग-प्रशिक्षक के योग्य मार्गदर्शन से योगाभ्यासी शिष्य आध्यात्मिक धन प्राप्त करके मोक्ष के अधिकारी होवें और राजा विविध विज्ञानों में अनुसन्धान के इच्छुकों को धन प्राप्त करा कर राष्ट्र में विद्यासूर्य के उदय में सहायक हो ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि त एव प्रार्थ्यन्ते।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक परमात्मन् राजन् योगिराड् वा ! त्वम् (नः) अस्माकम् (गविष्टये) गवाम् विविकेख्यातिप्रकाशानाम् इष्टये प्राप्तये, यद्वा गविष्टये गवेषणाय विविधविद्यासु अनुसन्धानाय(कुवित्) बहु (रयिम्) आध्यात्मिकमैश्वर्यं भौतिकं धनं वा (सु संवेषिषः) सम्यक् सम्प्रापय। [संपूर्वाद् विष्लृ व्याप्तौ धातोर्लेटि सिबागमे अडागमे मध्यमैकवचने रूपम्।] (उरुकृत्) बहुकर्ता त्वम् (नः) अस्मभ्यम् (उरु) बहु (कृधि) कुरु ॥२॥

भावार्थभाषाः -

परमात्मनः कृपया योगप्रशिक्षकस्य च योग्येन मार्गदर्शनेन योगाभ्यासिनः शिष्या आध्यात्मिकं धनं प्राप्य मोक्षाधिकारिणो भवेयुः। नृपतिश्च विविधविज्ञानानामनुसन्धित्सून् वित्तं प्रापय्य राष्ट्रे विद्यासूर्योदये सहायको भवेत् ॥२॥