वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣡नु꣢ ते꣣ शु꣡ष्मं꣢ तु꣣र꣡य꣢न्तमीयतुः क्षो꣣णी꣢꣫ शिशुं꣣ न꣢ मा꣣त꣡रा꣢ । वि꣡श्वा꣢स्ते꣣ स्पृ꣡धः꣢ श्नथयन्त म꣣न्य꣡वे꣢ वृ꣣त्रं꣡ यदि꣢न्द्र꣣ तू꣡र्व꣢सि ॥१६३८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा । विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥१६३८॥

मन्त्र उच्चारण
पद पाठ

अ꣡नु꣢꣯ । ते । शु꣡ष्म꣢꣯म् । तु꣣र꣡य꣢न्तम् । ई꣣यतुः । क्षोणी꣡इति꣢ । शि꣡शु꣢꣯म् । न । मा꣣त꣡रा꣢ । वि꣡श्वाः꣢꣯ । ते꣣ । स्पृ꣡धः꣢꣯ । श्न꣣थयन्त । मन्य꣡वे꣢꣯ । वृ꣣त्र꣢म् । यत् । इ꣣न्द्र । तू꣡र्व꣢꣯सि ॥१६३८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1638 | (कौथोम) 8 » 1 » 8 » 2 | (रानायाणीय) 17 » 2 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा और जीवात्मा को कहा गया है।

पदार्थान्वयभाषाः -

हे (इन्द्र) शूर परमात्मन् वा जीवात्मन् ! (ते) तुम्हारे (तुरयन्तम्) शीघ्र कार्य करनेवाले (शुष्मम्) बल को (क्षोणी) आकाश-भूमि वा मन-बुद्धि (अनु ईयतुः) अनुसरण करते हैं। (तुरयन्तम्) तेजी से चलते हुए (शिशुं न) शिशु को जैसे (मातरा) माता-पिता अनुसरण करते हैं, अभिप्राय यह है कि जैसे शिशु के पीछे-पीछे चलने में माता-पिता किसी महान् आनन्द का अनुभव करते हैं, वैसे ही परमात्मा के बल का अनुसरण करने से द्यावापृथिवी और जीवात्मा के बल का अनुसरण करने से मन-बुद्धि विशेष शक्ति प्राप्त करते हैं। हे इन्द्र परमात्मन् वा जीवात्मन् ! (यत्) जब, तुम (वृत्रम्) काम आदि शत्रु को वा विघ्न समूह को (तूर्वसि) नष्ट करते हो, तब (ते) तुम्हारे (मन्यवे) तेज के सम्मुख (विश्वाः) सब (स्पृधः) शत्रु-सेनाएँ वा विघ्नों की सेनाएँ (श्नथयन्त) हतप्राय वा दुर्बल हो जाती हैं ॥२॥

भावार्थभाषाः -

द्यावापृथिवी आदि सब कुछ परमात्मा के बल से ही बलवान् दिखायी देते हैं, इसी प्रकार शरीरस्थ मन-बुद्धि आदि जीवात्मा के बल से बलवान् होते हैं। मन में परमात्मा के चिन्तन से और अपने अन्तरात्मा के उद्बोधन से सब विघ्न और बाह्य तथा आन्तरिक शत्रु जड़समेत उखाड़े जा सकते हैं ॥२॥ इस खण्ड में उपास्य-उपासक, जीवात्मा, प्राण, परमात्मा, आचार्य और राजा के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ सत्रहवें अध्याय में द्वितीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मानं जीवात्मानं चाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) शूर परमात्मन् जीवात्मन् वा ! (ते) तव (तुरयन्तम्)त्वरां कुर्वन्तम् (शुष्मम्) बलम् (क्षोणी) द्यावापृथिव्यौ मनोबुद्धी वा (अनु ईयतुः) अनुसरतः। कथमिव ? (तुरयन्तम्) वेगेन गच्छन्तम् (शिशुम् न) बालकम् यथा (मातरा)मातापितरौ। यथा शिशोरनुसरणेन मातापितरौ कमप्यमन्दमानन्दमनुभवतस्तथैव परमात्मबलानुधावनेन द्यावापृथिव्यौ जीवात्मबलानुधावनेन च मनोबुद्धी विशिष्टां शक्तिं प्राप्नुत इत्यर्थः। हे (इन्द्र) परमात्मन् जीवात्मन् वा ! (यत्) यदा, त्वम् (वृत्रम्) कामादिशत्रुम् विघ्नसमूहं वा(तूर्वसि) हंसि, [तूर्वी हिंसार्थः भ्वादिः।] तदा (ते) तव (मन्यवे) तेजसे, तेजःसम्मुखमित्यर्थः। [मन्युः मन्यतेः दीप्तिकर्मणः। निरु० १०।२९।] (विश्वाः) सर्वाः (स्पृधः) शत्रुसेनाः विघ्नसेनाः वा (श्नथयन्त) हतप्राया दुर्बला भवन्ति। [श्नथतिः हन्तिकर्मा। निघं० २।१९] ॥२॥२

भावार्थभाषाः -

द्यावापृथिव्यादिकं सर्वं परमात्मबलेनैव बलवद् दृश्यते, तथैव देहस्थं मनोबुद्ध्यादिकं जीवात्मबलेन बलभद् भवति। मनसि परमात्मचिन्तनेन स्वान्तरात्मनश्चोद्बोधनेन सर्वे विघ्ना बाह्याभ्यन्तराः शत्रवश्च समूलमुन्मूलयितुं शक्यन्ते ॥२॥ अस्मिन् खण्डे उपास्योपासकयोर्जीवात्मनः प्राणस्य परमात्मन आचार्यस्य नृपतेश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥