वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣡ घा꣢ नः सू꣣नुः꣡ शव꣢꣯सा पृ꣣थु꣡प्र꣢गामा सु꣣शे꣡वः꣢ । मी꣣ढ्वा꣢ꣳ अ꣣स्मा꣡कं꣢ बभूयात् ॥१६३५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः । मीढ्वाꣳ अस्माकं बभूयात् ॥१६३५॥

मन्त्र उच्चारण
पद पाठ

सः꣢ । घ꣣ । नः । सूनुः꣢ । श꣡व꣢꣯सा । पृ꣣थु꣡प्र꣢गामा । पृ꣣थु꣢ । प्र꣣गामा । सुशे꣡वः꣢ । सु꣣ । शे꣡वः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣स्मा꣡क꣢म् । ब꣣भूयात् ॥१६३५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1635 | (कौथोम) 8 » 1 » 7 » 2 | (रानायाणीय) 17 » 2 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा और आचार्य का विषय है।

पदार्थान्वयभाषाः -

(सः घ) वह निश्चय ही (सूनुः) शुभ गुण, कर्म, विद्या, आदि का प्रेरक, (पृथुप्रगामा) विस्तृत कर्तव्यमार्ग का उपदेश करनेवाला, (सुशेवः) उत्तम सुख देनेवाला परमेश्वर वा आचार्य (नः) हमें (मीढ़्वान्) विद्या, धन आदि की वर्षाओं से सींचनेवाला (बभूयात्) होवे ॥२॥

भावार्थभाषाः -

भली-भाँति उपासना किया गया परमेश्वर और भली-भाँति सेवा किया गया आचार्य विद्या, शुभ गुण-कर्म आदि के उपदेश से मनुष्यों को सुखी करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्माचार्ययोर्विषय उच्यते।

पदार्थान्वयभाषाः -

(स घ) स खलु। [संहितायां घा इत्यत्र ‘ऋचि तुनुघ०। अ० ६।३।१३३’ इत्यनेन दीर्घः।] (सूनुः) शुभगुणकर्मविद्यादिप्रेरकः।[षू प्रेरणे इत्यस्मादौणादिको नुः प्रत्ययः।] (पृथुप्रगामा) पृथुः विस्तीर्णः प्रगामा प्रकृष्टः कर्तव्यमार्गो यस्मात् सः, विशालशुभकर्तव्यमार्गोपदेशकः। [बहुव्रीहौ पूर्वपदप्रकृतिस्वरः।] (सुशेवः) शोभनः शेवः सुखं यस्मात् सः परमेश्वर आचार्यो वा। [शेवमिति सुखनामसु पठितम्। निघं० ३।६। ‘इण्शीभ्यां वन्’ उ० १।१५० अनेन शीङ् धातोः वन् प्रत्ययः।] (नः) अस्माकम् (मीढ्वान्) विद्याधनादीनां वृष्टिभिः सेक्ता (बभूयात्) भवेत्। [अत्र ‘वा छन्दसि सर्वे विधयो भवन्ति’ इति नियमात् लिङि लिड्वत् कार्यम्] ॥२॥२

भावार्थभाषाः -

सूपासितः परमेश्वरः सुसेवित आचार्यश्च विद्याशुभगुणकर्माद्युप- देशेन जनान् सुखयतः ॥२॥