वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: अत्रिर्भौमः छन्द: जगती स्वर: निषादः काण्ड:

अ꣣ग्रेगो꣡ राजाप्य꣢꣯स्तविष्यते वि꣣मा꣢नो꣣ अ꣢ह्नां꣣ भु꣡व꣢ने꣣ष्व꣡र्पि꣢तः । ह꣡रि꣢र्घृ꣣त꣡स्नुः꣢ सु꣣दृ꣡शी꣢को अर्ण꣣वो꣢ ज्यो꣣ती꣡र꣢थः पवते रा꣣य꣢ ओ꣣꣬क्यः꣢꣯ ॥१६१६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥१६१६॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्रे꣢गः । अ꣣ग्रे । गः꣢ । रा꣡जा꣢꣯ । अ꣡प्यः꣢꣯ । त꣣विष्यते । विमा꣡नः꣢ । वि꣣ । मा꣡नः꣢꣯ । अ꣡ह्ना꣢꣯म् । अ । ह्ना꣣म् । भु꣡व꣢꣯नेषु । अ꣡र्पि꣢꣯तः । ह꣡रिः꣢꣯ । घृ꣣त꣡स्नुः꣢ । घृ꣣त꣡ । स्नुः꣣ । सुदृ꣡शी꣢कः । सु꣣ । दृ꣡शी꣢꣯कः । अ꣣र्णवः꣢ । ज्यो꣣ती꣡र꣢थः । ज्यो꣣तिः꣢ । रथः । पवते । राये꣢ । ओ꣣꣬क्यः꣢ ॥१६१६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1616 | (कौथोम) 7 » 3 » 21 » 3 | (रानायाणीय) 16 » 4 » 5 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर के गुणों का वर्णन है।

पदार्थान्वयभाषाः -

(अग्रेगः) आगे-आगे चलनेवाला, (राजा) विश्व का राजा, (अप्यः) प्राणों के लिए हितकर, (अह्नां विमानः) दिनों का निर्माण करनेवाला, (भुवनेषु अर्पितः) लोक-लोकान्तरों में व्यापक सोम परमेश्वर (तविष्यते) महिमा-गान द्वारा बढ़ेगा।(घृतस्नुः) वृष्टि-जल को बरसानेवाला, (सुदृशीकः) भली-भाँति दर्शन करने योग्य, (अर्णवः) सद्गुणों का समुद्र, (ज्योतीरथः) सूर्य, चन्द्र, विद्युत् आदि ज्योतिष्मान् पदार्थों को वेग से चलानेवाला, (ओक्यः) गृहरूप देह के लिए हितकर (हरिः) वह हृदयकारी जगदीश्वर (राये) ऐश्वर्य देने के लिए (पवते)प्राप्त होता है ॥३॥

भावार्थभाषाः -

दिन, रात, पक्ष, मास, ऋतु, दक्षिणायन, उत्तरायण, वर्ष आदि का और सूर्य, चन्द्र, नक्षत्र आदि का बनानेवाला सबका हितकर्ता परमेश्वर सबके द्वारा वन्दनीय है ॥३॥ इस खण्ड में परमात्मा, जीवात्मा, राजा और आचार्य का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिये ॥ सोलहवें अध्याय में चतुर्थ खण्ड समाप्त ॥ सोलहवाँ अध्याय समाप्त ॥ सप्तम प्रपाठक में तृतीय अर्ध समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरस्य गुणान् वर्णयति।

पदार्थान्वयभाषाः -

(अग्रेगः) अग्रेगन्ता, (राजा) विश्वसम्राट्, (अप्यः) अद्भ्यः प्राणेभ्यो हितः। [प्राणा वा आपः। तै० ब्रा० ३।२।५।२, तां० ब्रा० ९।९।४।] (अह्नां विमानः) दिनानां निर्माता, (भुवनेषु अर्पितः) लोकलोकान्तरेषु व्यापकः (सोमः) परमेश्वरः, (तविष्यते)महिमगानेन वर्धिष्यते। (घृतस्नुः) वृष्ट्युदकस्य प्रस्रावयिता।[घृतमित्युदकनाम निघं० १।१२। स्नु प्रस्रवणे, अदादिः।] (सुदृशीकः) सुष्ठु द्रष्टुं योग्यः, (अर्णवः) सद्गुणानां पारावारः, (ज्योतीरथः) ज्योतिषां सूर्यचन्द्रविद्युदादीनां रंहयिता, (ओक्यः) ओकसे देहगृहाय हितः, सः (हरिः) हृदयहारी जगदीश्वरः, (राये) ऐश्वर्याय (पवते) प्राप्नोति ॥३॥

भावार्थभाषाः -

अहोरात्रपक्षमासऋत्वयनसंवत्सरादीनां सूर्यचन्द्रनक्षत्रादीनां च निर्माता सर्वेषां हितकरः परमेश्वरः सर्वैर्वन्दनीयः ॥३॥ अस्मिन् खण्डे परमात्मनो जीवात्मनो नृपतेराचार्यस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्ज्ञेया ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्य- श्रीमद्गोपालरामभगवतीदेवीतनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्दसरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके षष्ठः प्रपाठकः समाप्तिमगात् ॥