वांछित मन्त्र चुनें
आर्चिक को चुनें

गा꣢व꣣ उ꣡प꣢ वदाव꣣टे꣢ म꣣ही꣢ य꣣ज्ञ꣡स्य꣢ र꣣प्सु꣡दा꣢ । उ꣣भा꣡ कर्णा꣢꣯ हिर꣣ण्य꣡या꣢ ॥१६०२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

गाव उप वदावटे मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥१६०२॥

मन्त्र उच्चारण
पद पाठ

गा꣡वः꣢꣯ । उ꣡प꣢꣯ । व꣣द । अवटे꣢ । म꣣ही꣡इति꣢ । य꣣ज्ञ꣡स्य꣢ । र꣣प्सु꣡दा꣢ । र꣣प्सु꣢ । दा꣣ । उ꣡भा । क꣡र्णा꣢꣯ । हि꣣रण्य꣡या꣢ ॥१६०२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1602 | (कौथोम) 7 » 3 » 16 » 1 | (रानायाणीय) 16 » 3 » 6 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ११७ क्रमाङ्क पर पहले की जा चुकी है। यहाँ अन्य व्याख्या देते हैं।

पदार्थान्वयभाषाः -

हे मानव ! उपासना-यज्ञ में तू (अवटे) आनन्द-रसों के कूप अग्नि परमेश्वर के विषय में (गावः) वेद-वाणियों को (उपवद) समीपता के साथ उच्चारण कर। (मही) महान् द्यावापृथिवी(यज्ञस्य) पूजनीय परमात्मा की (रप्सु-दा) कीर्ति गान करनेवाली हैं, (उभा) जो दोनों (कर्णा) विविध ऐश्वर्यों को बिखेरनेवाली तथा (हिरण्यया) ज्योतिर्मय हैं ॥१॥

भावार्थभाषाः -

ऐश्वर्यों से परिपूर्ण देदीप्यमान द्यु-लोक और पृथिवी-लोक जगदीश्वर की ही महिमा का गान करते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ११७ क्रमाङ्के व्याख्यातपूर्वा। अत्र प्रकारान्तरेण व्याख्यायते।

पदार्थान्वयभाषाः -

हे मानव ! उपासनायज्ञे त्वम् (अवटे) आनन्दरसानां कूपे अग्नौ परमेश्वरे, तादृशं परमेश्वरमधिकृत्येत्यर्थः (गावः) गाः वेदवाचः।[छन्दसि सर्वेषां विधीनां विकल्पनादत्र ‘औतोम्शसोः’ इति न प्रवर्तते।] (उपवद) सामीप्येन उच्चारय। (मही) मह्यौ द्यावापृथिव्यौ (यज्ञस्य) पूजनीयस्य परमात्मनः। [इज्यते पूज्यते इति यज्ञः परमेश्वरः।] (रप्सु-दा) रप्सु-दे, कीर्तिगायिके स्तः, ये(उभा) उभे, (कर्णा) कर्णे विविधैश्वर्याणां विक्षेपिके। [कॄ विक्षेपे धातोः ‘कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१०’ इति नक् प्रत्ययः, तस्य च नित्त्वादाद्युदात्तत्वम्।] (हिरण्यया) हिरण्ये ज्योतिर्मये स्तः। [रप्सुदा, उभा, कर्णा, हिरण्यया इति सर्वत्र स्त्रियां प्रथमाद्विवचनस्य ‘सुपां सुलुक्०’ ७।१।३९ इत्याकारः] ॥१॥२

भावार्थभाषाः -

ऐश्वर्यपूर्णे दीप्ते द्यावापृथिव्यौ जगदीश्वरस्यैव महिमानं गायतः ॥१॥