वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣या꣢ रु꣣चा꣡ हरि꣢꣯ण्या पुना꣣नो꣢꣫ विश्वा꣣ द्वे꣡षा꣢ꣳसि तरति स꣣यु꣡ग्व꣢भिः꣣ सू꣢रो꣣ न꣢ स꣣यु꣡ग्व꣢भिः । धा꣡रा꣢ पृ꣣ष्ठ꣡स्य꣢ रोचते पुना꣣नो꣡ अ꣢रु꣣षो꣡ हरिः꣢꣯ । वि꣢श्वा꣣ य꣢द्रू꣣पा꣡ प꣢रि꣣या꣡स्यृक्व꣢꣯भिः स꣣प्ता꣡स्ये꣢भि꣣रृ꣡क्व꣢भिः ॥१५९०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अया रुचा हरिण्या पुनानो विश्वा द्वेषाꣳसि तरति सयुग्वभिः सूरो न सयुग्वभिः । धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥१५९०॥

मन्त्र उच्चारण
पद पाठ

अ꣣या꣢ । रु꣣चा꣢ । ह꣡रि꣢꣯ण्या । पु꣣नानः꣢ । वि꣡श्वा꣢꣯ । द्वे꣡षा꣢꣯ꣳसि । त꣣रति । सयु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । सू꣡रः꣢꣯ । न । स꣣यु꣡ग्व꣢भिः । स꣣ । यु꣡ग्व꣢꣯भिः । धा꣡रा꣢꣯ । पृ꣣ष्ठ꣡स्य꣢ । रो꣣चते । पुनानः꣢ । अ꣣रुषः꣢ । ह꣡रिः꣢꣯ । वि꣡श्वा꣢꣯ । यत् । रू꣣पा꣢ । प꣣रि꣡यासि꣢ । प꣣रि । या꣡सि꣢꣯ । ऋ꣡क्व꣢꣯भिः । स꣣प्ता꣡स्ये꣢भिः । स꣣प्त꣢ । आ꣣स्येभिः । ऋ꣡क्व꣢꣯भिः ॥१५९०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1590 | (कौथोम) 7 » 3 » 10 » 1 | (रानायाणीय) 16 » 2 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

ऋचा की व्याख्या पूर्वार्चिक में ४६३ क्रमाङ्क पर जीवात्मा के विषय में की जा चुकी है। यहाँ परमात्मा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

यह सोम नामक परमेश्वर (अया) इस (हरिण्या) कष्टों को हरनेवाली (रुचा) कान्ति से (पुनानः) पवित्रता देता हुआ (सयुग्वभिः) सहयोगी मन, बुद्धि आदियों द्वारा उपासक के (विश्वा द्वेषांसि) सब दोषों को (तरति) दूर कर देता है। कैसे ? (सूरः न) सूर्य जैसे (सयुग्वभिः) सहयोगी किरणों द्वारा (विश्वा द्वेषांसि) सब अन्धकारों को (तरति) दूर करता है। (पृष्ठस्य) आनन्द सींचनेवाले परमेश्वर की (धारा) पवित्रता की रस-धार (रोचते) मन को भाती है। हे परमेश्वर ! (अरुषः) तेजस्वी, (हरिः) दुःखहर्ता आप, उस धारा से (पुनानः) पवित्र करते हो, (यत्) जब (ऋक्वभिः) वेदपाठियों से तथा (सप्तास्यैः ऋक्वभिः) गायत्र्यादि सात छन्दोंवाले वेदमन्त्रों से गाये जाते हुए आप (विश्वा रूपा) विभिन्न रूपों को (परि यासि) प्राप्त करते हो, अर्थात् विभिन्न रूपों में वर्णित किये जाते हो ॥१॥ यहाँ उपमालङ्कार और यमक है ॥१॥

भावार्थभाषाः -

जैसे सूर्य अन्धकारों को दूर करता है, वैसे ही जगदीश्वर पुरुषार्थी उपासकों के दुःख, दुर्व्यसन आदि को दूर करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४६३ क्रमाङ्के जीवात्मविषये व्याख्याता। अत्र परमात्मविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

एष सोमः परमेश्वरः (अया) अनया (हरिण्या) कष्टहारिण्या (रुचा) कान्त्या (पुनानः) पवित्रतामापादयन् (सयुग्वभिः) सहयोगिभिः मनोबुद्ध्यादिभिः, उपासकस्य (विश्वा द्वेषांसि) सर्वाणि दुरितानि (तरति) दूरीकरोति। कथमिव ? (सूरः न) सूर्यो यथा (सयुग्वभिः) सहयोगिभिः रश्मिभिः (विश्वा द्वेषांसि) समस्तानि तमांसि (तरति) दूरीकरोति। (पृष्ठस्य) आनन्दसेक्तुः परमेश्वरस्य। [पृषु सेचने, औणादिकः थक् प्रत्ययः।] (धारा) पवित्रतायाः धारा (रोचते) रुचिकरी भवति। हे परमेश ! (अरुषः) आरोचमानः (हरिः) दुःखहर्ता त्वम् तया धारया (पुनानः) पवित्रीकुर्वन् भवसि, (यत्) यदा (ऋक्वभिः) वेदपाठिभिः (सप्तास्यैः ऋक्वभिः) गायत्र्यादिसप्तच्छन्दोमयैः वेदमन्त्रैश्च गीयमानः त्वम् (विश्वा रूपा) विश्वानि रूपाणि (परि यासि) परिप्राप्नोषि, विभिन्नरूपेषु वर्ण्यसे इत्यर्थः ॥१॥ अत्रोपमालङ्कारो यमकं च ॥१॥

भावार्थभाषाः -

यथा सूर्यस्तमांस्यपहरति तथा जगदीश्वरः पुरुषार्थिनामुपासकानां दुःखदुर्व्यसनादीन्यपहरति ॥१॥