वांछित मन्त्र चुनें
आर्चिक को चुनें

वि꣡श्व꣢कर्मन्ह꣣वि꣡षा꣢ वावृधा꣣नः꣢ स्व꣣यं꣡ य꣢जस्व त꣣न्व꣢३ꣳ स्वा꣡ हि ते꣢꣯ । मु꣡ह्य꣢न्त्व꣣न्ये꣢ अ꣣भि꣢तो꣣ ज꣡ना꣢स इ꣣हा꣡स्माकं꣢꣯ म꣣घ꣡वा꣢ सू꣣रि꣡र꣢स्तु ॥१५८९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्व३ꣳ स्वा हि ते । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥१५८९॥

मन्त्र उच्चारण
पद पाठ

वि꣡श्व꣢꣯कर्मन् । वि꣡श्व꣢꣯ । क꣣र्मन् । हवि꣡षा꣢ । वा꣣वृधानः꣢ । स्व꣣य꣢म् । य꣣जस्व । तन्व꣢म् । स्वा । हि । ते꣣ । मु꣡ह्य꣢꣯न्तु । अ꣣न्ये꣢ । अ꣣न् । ये꣢ । अ꣣भि꣡तः꣢ । ज꣡ना꣢꣯सः । इ꣣ह꣢ । अ꣣स्मा꣡क꣢म् । म꣣घ꣡वा꣢ । सू꣡रिः꣢꣯ । अ꣣स्तु ॥१५८९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1589 | (कौथोम) 7 » 3 » 9 » 1 | (रानायाणीय) 16 » 2 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

इस एक ऋचावाले सूक्त में अपने अन्तरात्मा को उद्बोधन दिया गया है।

पदार्थान्वयभाषाः -

हे (विश्वकर्मन्) शारीरिक सब कर्मों के कर्त्ता जीव ! (हविषा) सद्गुणों के आधान द्वारा (वावृधानः) समृद्ध हुआ तू (स्वयम्) अपने आप ही (तन्वम्) शरीर को (यजस्व) यज्ञ-कर्मों में नियुक्त कर, (हि) क्योंकि, वह (ते) तेरी (स्वा) अपनी है, उस पर तेरा अधिकार है। (अभितः) सब ओर स्थित (अन्ये) दूसरे (जनासः) उत्पन्न बाह्य तथा आन्तरिक शत्रु (मुह्यन्तु) मोह को प्राप्त हो जाएँ। (मघवा) ऐश्वर्यशाली जगदीश्वर (इह) इस जगत् में (अस्माकम्) हमारा (सूरिः) प्रेरक (अस्तु) होवे ॥१॥

भावार्थभाषाः -

जीव का यह कर्तव्य है कि वह अपने देह को शुभकर्मों में लगाकर परमात्मा की पूजा करते हुए अभ्युदय और निःश्रेयस प्राप्त करे ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अस्मिन्नेकर्चे सूक्ते स्वकीयोऽन्तरात्मा प्रोद्बोध्यते।

पदार्थान्वयभाषाः -

हे (विश्वकर्मन्) विश्वेषां शारीरिकाणां कर्मणां कर्तः जीवात्मन् ! (हविषा२) सद्गुणाधानेन (वावृधानः) वृद्धः त्वम् (स्वयम्) स्वयमेव (तन्वम्) तनूम् (यजस्व) यज्ञकर्मसु नियोजय, (हि) यतः, सा (ते) तव (स्वा) स्वकीया वर्तते, तत्र तवाधिकारोऽस्ति। (अभितः) सर्वतः स्थिताः (अन्ये) इतरे (जनासः) जाताः बाह्या आन्तराश्च शत्रवः (मुह्यन्तु) मोहं प्राप्नुवन्तु। (मघवा) ऐश्वर्यशाली जगदीश्वरः (इह) अस्मिन् जगति (अस्माकम्) अस्मदीयः (सूरिः) प्रेरकः (अस्तु) जायताम् ॥१॥३

भावार्थभाषाः -

जीवस्येदं कर्तव्यं यत् स स्वकीयं देहं शुभकर्मसु नियुज्य परमात्मानं पूजयन्नभ्युदयं निःश्रेयसं च प्राप्नुयात् ॥१॥