वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢श्व꣣ न꣢ गी꣣र्भी꣢ र꣣꣬थ्य꣢꣯ꣳ सु꣣दा꣡न꣢वो मर्मृ꣣ज्य꣡न्ते꣢ देव꣣य꣡वः꣢ । उ꣣भे꣢ तो꣣के꣡ तन꣢꣯ये दस्म विश्पते꣣ प꣢र्षि꣣ रा꣡धो꣢ म꣣घो꣡ना꣢म् ॥१५८४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अश्व न गीर्भी रथ्यꣳ सुदानवो मर्मृज्यन्ते देवयवः । उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥१५८४॥

मन्त्र उच्चारण
पद पाठ

अ꣡श्व꣢꣯म् । न । गी꣣र्भिः꣢ । र꣣थ्यम्꣢ । सु꣣दा꣡न꣢वः । सु꣣ । दा꣡न꣢꣯वः । म꣣र्मृज्य꣡न्ते꣢ । दे꣣वय꣡वः꣢ । उ꣣भे꣡इति꣢ । तो꣣के꣡इति꣢ । त꣡न꣢꣯ये । द꣣स्म । विश्पते । प꣡र्षि꣢꣯ । रा꣡धः꣢꣯ । म꣣घो꣡ना꣢म् ॥१५८४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1584 | (कौथोम) 7 » 3 » 5 » 2 | (रानायाणीय) 16 » 1 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः परमात्मा और आचार्य का विषय है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। (देवयवः) दिव्य गुणों की कामनावाले (सुदानवः) भली-भाँति आत्मसमर्पण करनेवाले उपासक (रथ्यम् अश्वं न) रथ को खींचनेवाले घोड़े के समान (रथ्यम्) ब्रह्माण्ड-रथ को खींचनेवाले परमात्मा को (गीर्भिः) स्तुति-वाणियों से (मर्मृज्यन्ते) अलङ्कृत करते हैं और प्रार्थना करते हैं कि हे (दस्म) दर्शनीय (विश्पते) प्रजापति परमात्मन् ! आप हमारे (तोके तनये) पुत्र-पौत्रों (उभे) दोनों में (मघोनाम्) धनियों के (राधः) धन के समान (राधः) अध्यात्मधन को, भौतिक धन को और सफलता को (पर्षि) सींचो, बहुत रूप में प्रदान करो ॥ द्वितीय—आचार्य के पक्ष में। (देवयवः) अपने पुत्रों को विद्वान् बनाना चाहते हुए (सुदानवः) उत्तम दानी गृहस्थ लोग (रथ्यम् अश्वं न) रथ को खींचनेवाले घोड़े के समान (रथ्यम्) विद्या-रूप रथ को चलानेवाले आचार्य को (गीर्भिः) प्रशंसा-वचनों से (मर्मृज्यन्ते) अलङ्कृत करते हैं और कहते हैं कि हे (दस्म) दोषों को दूर करनेवाले, (विश्पते) शिष्य रूप प्रजाओं के पालक आचार्य ! आप हमारे (तोके तनये) पुत्र और पौत्र (उभे) दोनों में (मघोनाम्) विद्या-धन के धनी गुरुजनों के (राधः) विद्यारूप धन को (पर्षि) सींचो, बहुत रूप में प्रदान करो ॥२॥ इस मन्त्र में उपमा और श्लेष अलङ्कार हैं ॥२॥

भावार्थभाषाः -

परमात्मा और आचार्य की कृपा से हमारी सन्तानें परमेश्वर-पूजक, पुरुषार्थी, विद्यावान् और धार्मिक हों ॥२॥ इस खण्ड में गुरु-शिष्य, परमात्मा-जीवात्मा और मनुष्य के उद्बोधन के विषयों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति जाननी चाहिए ॥ सोलहवें अध्याय में प्रथम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मानमाचार्यं चाह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः।। (देवयवः) दिव्यगुणान् कामयमानाः (सुदानवः) शोभनं यथा स्यात्तथा आत्मसमर्पणकारिणः उपासकाः। [ददातीति दानुः। ददातेः ‘दाभाभ्यां नुः’। उ० ३।३२ इत्यनेन नुः प्रत्ययः।] (रथ्यम् अश्वं न) रथस्य वोढारं तुरगमिव (रथ्यम्) ब्रह्माण्डरथस्य वोढारम् परमात्मानम् (गीर्भिः) स्तुतिवाग्भिः (मर्मृज्यन्ते) अलङ्कुर्वन्ति प्रार्थयन्ते च यत्—हे (दस्म) दर्शनीय (विश्पते) प्रजापते परमात्मन् ! त्वम् अस्माकम् (तोके तनये) पुत्रे पौत्रे च (उभे) उभयस्मिन् (मघोनाम्) धनिनाम् (राधः) धनमिव, इति लुप्तोपमम्, (राधः) अध्यात्मधनं भौतिकधनं साफल्यं च (पर्षि) सिञ्च ॥ द्वितीयः—आचार्यपरः। (देवयवः) स्वकीयपुत्रान् देवान् विदुषः कामयमानाः (सुदानवः) शुभदानकारिणः गृहस्थाः जनाः (रथ्यम् अश्वं न) रथस्य वोढारं तुरगमिव (रथ्यम्) विद्यारथस्य वोढारम् आचार्यम् (गीर्भिः) प्रशंसावचनैः (मर्मृज्यन्ते) अतिशयेन अलङ्कुर्वन्ति। कथयन्ति च यत्—हे (दस्म) दोषाणां विनाशक ! हे (विश्पते) विशां प्रजानां पते पालक आचार्य ! त्वम् अस्माकम् (तोके तनये) पुत्रे पौत्रे च (उभे) उभयस्मिन् (मघोनाम्) विद्याधनेन धनवतां गुरूणाम् (राधः) विद्यारूपं धनम् (पर्षि) सिञ्च, बहुलतया प्रयच्छेत्यर्थः ॥२॥ अत्रोपमालङ्कारः श्लेषश्च ॥२॥

भावार्थभाषाः -

परमात्मन आचार्यस्य च कृपयाऽस्माकं सन्तानाः परमेश्वरपूजकाः पुरुषार्थिनो विद्यावन्तो धार्मिकाश्च स्युः ॥२॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मजीवात्मनोर्मानवोद्बोधनस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥