वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

स꣡ इ꣢धा꣣नो꣡ वसु꣢꣯ष्क꣣वि꣢र꣣ग्नि꣢री꣣डे꣡न्यो꣢ गि꣣रा꣢ । रे꣣व꣢द꣣स्म꣡भ्यं꣢ पुर्वणीक दीदिहि ॥१५६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स इधानो वसुष्कविरग्निरीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥१५६२॥

मन्त्र उच्चारण
पद पाठ

सः । इ꣣धा꣢नः । व꣡सुः꣢꣯ । क꣣विः꣢ । अ꣣ग्निः꣢ । ई꣣डेन्यः꣢ । गि꣣रा꣢ । रे꣣व꣢त् । अ꣣स्म꣡भ्य꣢म् । पु꣢र्वणीक । पुरु । अनीक । दीदिहि ॥१५६२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1562 | (कौथोम) 7 » 2 » 11 » 2 | (रानायाणीय) 15 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, आचार्य और राजा से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (पुर्वणीक) बहुत-सी सेनावाले परमात्मन्, आचार्य वा राजन् ! (इधानः) प्रकाश देते हुए, (वसुः) निवास-प्रदाता, (कविः) मेधावी और क्रान्तद्रष्टा, (गिरा ईडेन्यः) वाणी से स्तुति करने योग्य (अग्निः) उन्नति करानेवाले (सः) वे आप (अस्मभ्यम्) हम उपासकों, शिष्यों वा प्रजाजनों के लिए (रेवत्) शोभा के साथ (दीदिहि) चमको ॥२॥

भावार्थभाषाः -

परमात्मा और आचार्य सद्गुणों की सेना से और राजा योद्धाओं की सेना से बढ़ता है और अपने उपासकों, शिष्यों और प्रजाजनों को बढ़ाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्माऽऽचार्यो नृपतिश्च प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (पुर्वणीक) पुरु बहु अनीकं सैन्यं यस्य तथाविध परमात्मन् आचार्य नृपते वा ! (इधानः) प्रकाशयन्, (वसुः) निवासयिता, (कविः) मेधावी क्रान्तद्रष्टा वा, (गिरा ईडेन्यः) वाचा स्तुत्यः (अग्निः) उन्नायकः (सः) असौ त्वम् (अस्मभ्यम्) उपासकेभ्यः शिष्येभ्यः प्रजाजनेभ्यो वा (रेवत्) श्रीयुक्तं यथा स्यात् तथा। [‘रयेर्मतौ बहुलम्’ वा० ६।१।३७ इति सम्प्रसारणे, पूर्वरूपे गुणे च सिध्यति।] (दीदिहि) प्रज्वल। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६] ॥२॥२

भावार्थभाषाः -

परमात्माऽऽचार्यश्च सद्गुणानां सैन्येन नृपतिश्च योद्धॄणां सैन्येन वर्धते निजानुपासकान् शिष्यान् प्रजाजनांश्च वर्धयति ॥२॥