वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢ग्न꣣ आ꣡ या꣢ह्य꣣ग्नि꣢भि꣣र्हो꣡ता꣢रं त्वा वृणीमहे । आ꣡ त्वाम꣢꣯नक्तु꣣ प्र꣡य꣢ता ह꣣वि꣡ष्म꣢ती꣣ य꣡जि꣢ष्ठं ब꣣र्हि꣢रा꣣स꣡दे꣢ ॥१५५२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥१५५२॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । आ । या꣣हि । अग्नि꣡भिः꣢ । हो꣡ता꣢꣯रम् । त्वा꣣ । वृणीमहे । आ꣢ । त्वाम् । अ꣣नक्तु । प्र꣡य꣢꣯ता । प्र । य꣣ता । हवि꣡ष्म꣢ती । य꣡जि꣢꣯ष्ठम् । ब꣣र्हिः꣢ । आ꣣स꣡दे꣢ । आ꣣ । स꣡दे꣢꣯ ॥१५५२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1552 | (कौथोम) 7 » 2 » 7 » 1 | (रानायाणीय) 15 » 2 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मारूप अग्नि का आह्वान है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनेता परमात्मन् ! आप (अग्निभिः) तेजों के साथ (आ याहि) आओ। (होतारम्) दाता (त्वा) आपको, हम (वृणीमहे) भजते हैं। (यजिष्ठं त्वाम्) हमारे साथ अतिशय सङ्गम करनेवाले आपको, हमारी (हविष्मती) समर्पणयुक्त (प्रयता) पवित्र प्रज्ञा (बर्हिः) हृदयासन पर (आसदे) बैठने के लिए (अनक्तु) प्रकट करे ॥१॥

भावार्थभाषाः -

परमेश्वर जब स्तोता के अन्तरात्मा में प्रबल संकल्प, उत्साह, वीरता और आशावाद की अग्नियों के साथ आता है, तब स्तोता के मार्ग से सब विघ्न हट जाते हैं और लक्ष्यप्राप्ति सुनिश्चित हो जाती है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्माग्निमाह्वयति।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनेतः परमात्मन् ! त्वम् (अग्निभिः) तेजोभिः सह (आयाहि) आगच्छ, (होतारम्) दातारम् (त्वा) त्वाम्, वयम् (वृणीमहे) संभजामहे। (यजिष्ठं त्वाम्) अतिशयेन यष्टारम्, अस्माभिः सह संगमकारिणं त्वाम्, अस्माकम् (हविष्मती) समर्पणयुक्ता (प्रयता) पवित्रा प्रज्ञा (बर्हिः) हृदयासनम् (आसदे) आसत्तुम् (अनक्तु) व्यक्तं करोतु। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, रुधादिः] ॥१॥

भावार्थभाषाः -

परमेश्वरो हि यदा स्तोतुरन्तरात्मानं प्रबलसंकल्पस्योत्साहस्य वीरताया आशावादस्य चाग्निभिः सहागच्छति तदा स्तोतुर्मार्गात् सर्वे विघ्ना अपयन्ति लक्ष्यप्राप्तिश्च सुनिश्चिता जायते ॥१॥