वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: उशना काव्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

क꣡या꣢ ते अग्ने अङ्गिर꣣ ऊ꣡र्जो꣢ नपा꣣दु꣡प꣢स्तुतिम् । व꣡रा꣢य देव म꣣न्य꣡वे꣢ ॥१५४९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् । वराय देव मन्यवे ॥१५४९॥

मन्त्र उच्चारण
पद पाठ

क꣡या꣢꣯ । ते꣣ । अग्ने । अङ्गिरः । ऊ꣡र्जः꣢꣯ । न꣣पात् । उ꣡पस्तु꣢꣯तिम् । उ꣡प꣢꣯ । स्तु꣣तिम् । व꣡रा꣢꣯य । देव । मन्य꣡वे꣢ ॥१५४९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1549 | (कौथोम) 7 » 2 » 6 » 1 | (रानायाणीय) 15 » 2 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा की स्तुति के विषय में प्रश्न उठाया गया है।

पदार्थान्वयभाषाः -

हे (अङ्गिरः) प्राणप्रिय, (ऊर्जः नपात्) बल और प्राणशक्ति को न गिरने देनेवाले, (देव) प्रकाशक (अग्ने) जगन्नायक परमेश्वर! (वराय) वरणीय, श्रेष्ठ (मन्यवे) मनन करने योग्य वा तेजस्वी (ते) आपके लिए (कया) किस रीति से, हम (उपस्तुतिम्) स्तोत्र को करें ? यह प्रश्न है। इसका उत्तर है कि वेदोक्त रीति से ही स्तुति करनी चाहिए ॥१॥

भावार्थभाषाः -

सच्चिदानन्दस्वरूप, निराकार, सर्वशक्तिमान्, न्यायकारी, दयालु, अजन्मा, अनन्त, निर्विकार, अनादि, अनुपम, सर्वाधार, सर्वेश्वर, सर्वव्यापक, सर्वान्तर्यामी, अजर, अमर, अभय, नित्य, पवित्र, सृष्टिकर्त्ता परमेश्वर की स्तुति वैदिक पद्धति से ही करनी चाहिए, न कि साकार मूर्तिपूजा के प्रकार से ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मस्तुतिविषये प्रश्नमुत्थापयति।

पदार्थान्वयभाषाः -

हे (अङ्गिरः) प्राणप्रिय, (ऊर्जः नपात्) बलस्य प्राणशक्तेश्च न पातयितः, (देव) प्रकाशक (अग्ने) जगन्नायक परमेश ! (वराय) वरणीयाय, श्रेष्ठाय (मन्यवे) मननीयाय तेजस्विने वा। [मन्यतेः ‘यजिमनिशुन्धिदसिजनिभ्यो युच्।’ उ० ३।२० इति युच्। ‘मन्युः मन्यतेर्दीप्तिकर्मणः’ इति निरुक्तम्। १०।२९।] (ते) तुभ्यम् (कया) कया रीत्या, वयम् (उपस्तुतिम्) स्तोत्रम्,कुर्याम इति प्रश्नः। तस्योत्तरं यद् वैदिक्या रीत्यैव स्तुतिः कर्तव्येति ॥१॥

भावार्थभाषाः -

सच्चिदानन्दस्वरूपस्य निराकारस्य सर्वशक्तिमतो न्यायकारिणो दयालोरजन्मनोऽनन्तस्य निर्विकारस्यानादेरनुपमस्य सर्वाधारस्य सर्वेश्वरस्य सर्वव्यापकस्य सर्वान्तर्यामिनोऽजरामराभयनित्यपवित्रस्य सृष्टिकर्तुः परमेशस्य स्तुतिर्वैदिक्या पद्धत्यैव कर्तव्या न साकारमूर्तिपूजनादिप्रकारेण ॥१॥