वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: विरूप आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ई꣡शि꣢षे꣣ वा꣡र्य꣢स्य꣣ हि꣢ दा꣣त्र꣡स्या꣢ग्ने꣣꣬ स्वः꣢꣯पतिः । स्तो꣣ता꣢ स्यां꣣ त꣢व꣣ श꣡र्म꣢णि ॥१५३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः । स्तोता स्यां तव शर्मणि ॥१५३३॥

मन्त्र उच्चारण
पद पाठ

ई꣡शि꣢꣯षे । वा꣡र्य꣢꣯स्य । हि । दा꣣त्र꣡स्य꣢ । अ꣣ग्ने । स्वः꣢पति । स्वऽ३रि꣡ति꣢ । प꣣तिः । स्तोता꣢ । स्या꣣म् । त꣡व꣢꣯ । श꣡र्म꣢꣯णि ॥१५३३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1533 | (कौथोम) 7 » 1 » 16 » 2 | (रानायाणीय) 14 » 4 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्माग्नि का विषय है।

पदार्थान्वयभाषाः -

हे (अग्ने) जगन्नायक, विश्ववन्द्य, सर्वज्ञ, सर्वान्तर्यामी, तेजस्वी, दयालु परमेश ! (स्वः पतिः) आनन्द और दिव्य प्रकाश के अधिपति आप (वार्यस्य) वरणीय, (दात्रस्य) दातव्य ऐश्वर्य के (ईशिषे हि) स्वामी हो। (शर्मणि) आपकी शरण पाने के हेतु, मैं (तव) आपके (स्तोता) गुण-कर्म-स्वभावों का कीर्तन करनेवाला (स्याम्) होऊँ ॥२॥

भावार्थभाषाः -

परमात्मा के गुण-कर्म-स्वभावों का चिन्तन करने से आंशिक रूप में मनुष्य भी वैसा हो सकता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्माग्निविषयमाह।

पदार्थान्वयभाषाः -

हे (अग्ने) जगन्नायक विश्ववन्द्य सर्ववित् सर्वान्तर्यामिन् तेजोमय करुणाकर परमेश ! (स्वः पतिः) आनन्दस्य दिव्यप्रकाशस्य चाधिपतिः त्वम् (वार्यस्य) वरणीयस्य, (दात्रस्य) दातव्यस्य ऐश्वर्यस्य (ईशिषे हि) ईश्वरोऽसि खलु। (शर्मणि) त्वदीयशरणप्राप्तिनिमित्तम् अहम् (तव) त्वदीयः (स्तोता) गुणकर्मस्वभावानां कीर्तयिता (स्याम्) भवेयम् ॥२॥

भावार्थभाषाः -

परमात्मनो गुणकर्मस्वभावानां चिन्तनादांशिकरूपेण मानवोऽपि तथाविधो भवितुं शक्नोति ॥२॥