वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: केतुराग्नेयः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡ग्ने꣢ के꣣तु꣢र्वि꣣शा꣡म꣢सि꣣ प्रे꣢ष्ठः꣣ श्रे꣡ष्ठ꣢ उपस्थ꣣स꣢त् । बो꣡धा꣢ स्तो꣣त्रे꣢꣫ वयो꣣ द꣡ध꣢त् ॥१५३१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् । बोधा स्तोत्रे वयो दधत् ॥१५३१॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । के꣣तुः꣢ । वि꣣शा꣢म् । अ꣣सि । प्रे꣡ष्ठः꣢꣯ । श्रे꣡ष्ठः꣢꣯ । उ꣣पस्थस꣢त् । उ꣣पस्थ । स꣢त् । बो꣡ध꣢꣯ । स्तो꣣त्रे꣢ । व꣡यः꣢꣯ । द꣡ध꣢꣯त् ॥१५३१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1531 | (कौथोम) 7 » 1 » 15 » 5 | (रानायाणीय) 14 » 4 » 2 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा और राजा को संबोधन करते है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक जगदीश्वर वा राजन् ! आप (विशाम्) प्रजाओं के (केतुः) ज्ञानप्रदाता, (प्रेष्ठः) अत्यधिक प्यारे, (श्रेष्ठः) श्रेष्ठ और (उपस्थसत्) समीप विद्यमान (असि) हो। आप ( स्तोत्रे) स्तुतिकर्त्ता वा राष्ट्रभक्त के लिए (वयः) धन, अन्न, आयु आदि (दधत्) प्रदान करते हुए, उसे (बोध) बोध प्रदान करो, सदा कर्त्तव्य के प्रति जागरूक करो ॥५॥

भावार्थभाषाः -

जैसे जगदीश्वर सबका ज्ञानदाता, प्रियतम, प्रशस्यतम, सुखसम्पत्तिप्रदाता, आयु देनेवाला और जगानेवाला है, वैसे ही राष्ट्र में राजा को होना चाहिए ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मानं नृपतिं च सम्बोधयति।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक जगदीश्वर नृपते वा ! त्वम् (विशाम्) प्रजानाम् (केतुः) ज्ञानप्रदः, (प्रेष्ठः) प्रियतमः, (श्रेष्ठः) प्रशस्यतमः, (उपस्थसत्) समीपे विद्यमानश्च (असि) वर्तसे। त्वम् (स्तोत्रे) स्तुतिकर्त्रे राष्ट्रभक्ताय वा (वयः) धनान्नायुष्यादिकम् (दधत्) प्रयच्छन् तम् (बोध) बोधय, नित्यं कर्तव्यं प्रति जागरूकं कुरु ॥५॥

भावार्थभाषाः -

यथा जगदीश्वरः सर्वेषां ज्ञानप्रदः प्रियतमः प्रशस्यतमः सुखसम्पत्प्रदाताऽऽयुष्यकरो जागरयिता च वर्तते तथैव नृपतिना भाव्यम् ॥५॥