वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: केतुराग्नेयः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ग्नि꣡ꣳ हि꣢न्वन्तु नो꣣ धि꣢यः꣣ स꣡प्ति꣢मा꣣शु꣡मि꣢वा꣣जि꣡षु꣢ । ते꣡न꣢ जेष्म꣣ ध꣡नं꣢धनम् ॥१५२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निꣳ हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु । तेन जेष्म धनंधनम् ॥१५२७॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नि꣢म् । हि꣣न्वन्तु । नः । धि꣡यः꣢꣯ । स꣡प्ति꣢꣯म् । आ꣣शु꣢म् । इ꣣व । आजि꣡षु꣢ । ते꣡न꣢꣯ । जे꣣ष्म । ध꣡नं꣢꣯धनम् । ध꣡न꣢꣯म् । ध꣣नम् ॥१५२७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1527 | (कौथोम) 7 » 1 » 15 » 1 | (रानायाणीय) 14 » 4 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा और राजा का विषय है।

पदार्थान्वयभाषाः -

(नः) हमारी (धियः) ध्यान-क्रियाएँ वा बुद्धियाँ (अग्निम्) अग्रनायक परमात्मा वा राजा को (हिन्वन्तु) प्रेरित करें, (आजिषु) युद्धों में (आशुं सप्तिम् इव) जैसे वेगवान् घोड़े को प्रेरित करते हैं। (तेन) उस परमात्मा वा राजा के द्वारा (धनं धनम्) प्रत्येक आध्यात्मिक वा भौतिक ऐश्वर्य को, हम (जेष्म) जीत लेवें ॥१॥यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

दिव्य सम्पदाओं और भौतिक सम्पदाओं की प्राप्ति के लिए परमेश्वर और राजा परम सहायक होते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मनृपत्योर्विषय उच्यते।

पदार्थान्वयभाषाः -

(नः) अस्माकम् (धियः) ध्यानक्रियाः बुद्धयो वा (अग्निम्) अग्रनायकं परमात्मानं नृपतिं वा (हिन्वन्तु) प्रेरयन्तु। कथमिव ? (आजिषु) युद्धेषु (आशुं सप्तिम् इव) वेगवन्तम् अश्वं यथा प्रेरयन्ति तद्वत्। (तेन) परमात्मना नृपतिना वा (धनं धनम्) प्रत्येकम् आध्यात्मिकं भौतिकं वा ऐश्वर्यम्, वयम् (जेष्म) जयेम। [जि जये, लिङर्थे लुङ्। अडभावो वृद्ध्यभावश्च छान्दसः] ॥१॥अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

दिव्यसम्पदां भौतिकसम्पदां च प्राप्तये परमेश्वरो नृपतिश्च परमसहायकौ जायेते ॥१॥