वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः पवमानः ऋषि: शतं वैखानसाः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ग्नि꣢꣫रृषिः꣣ प꣡व꣢मानः꣣ पा꣡ञ्च꣢जन्यः पुरोहितः । त꣡मी꣢महे महाग꣣य꣢म् ॥१५१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम् ॥१५१९॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्निः꣢ । ऋ꣡षिः꣢꣯ । प꣡व꣢꣯मानः । पा꣡ञ्च꣢꣯जन्यः । पा꣡ञ्च꣢꣯ । ज꣣न्यः । पुरो꣡हि꣢तः । पु꣣रः꣢ । हि꣣तः । त꣢म् । ई꣣महे । महागय꣢म् । म꣣हा । गय꣢म् ॥१५१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1519 | (कौथोम) 7 » 1 » 12 » 2 | (रानायाणीय) 14 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह गया है कि योग-प्रशिक्षक कैसा हो।

पदार्थान्वयभाषाः -

(अग्निः) विद्वान् योगिराज (ऋषिः) परमात्मा का द्रष्टा, (पवमानः) अपने तथा दूसरों के जीवन को पवित्र करनेवाला, (पाञ्चजन्यः) प्राण, अपान, व्यान, उदान, समान रूप पञ्च प्राणों का हितकारी, (पुरोहितः) और योग-प्रशिक्षण के लिए सम्मुख स्थापित होता है। (महागयम्) महाप्राण (तम्) उस योगिराज से हम (ईमहे) योगसिद्धि की याचना करते हैं ॥२॥

भावार्थभाषाः -

सिद्ध योगियों के समीप योगाभ्यास करने से योगसाधन में तत्पर शिष्यों की योग-साधना सफल होती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ योगप्रशिक्षकः कीदृशो भवेदित्युच्यते।

पदार्थान्वयभाषाः -

(अग्निः) विद्वान् योगिराट् (ऋषिः) परमात्मद्रष्टा, (पवमानः) स्वस्य परेषां च जीवनं पवित्रीकुर्वाणः (पाञ्चजन्यः) पञ्चजनेभ्यः प्राणापानव्यानोदानसमानरूपेभ्यः पञ्चप्राणेभ्यो हितकरः, (पुरोहितः) योगप्रशिक्षणप्रदानाय सम्मुखं स्थापितश्च भवति। (महागयम्) महाप्राणम्। [प्राणा वै गयाः। श० १४।८।१५।७।] (तम्) योगिराजम् वयम् (ईमहे) योगसिद्धिं याचामहे। [ईमहे इति याच्ञाकर्मा। निघं० ३।१९] ॥२॥

भावार्थभाषाः -

सिद्धयोगिनां सान्निध्ये योगाभ्यासेन योगसाधने तत्पराणां शिष्याणां योगसाधना सफला जायते ॥२॥