वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः पवमानः ऋषि: शतं वैखानसाः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥१५१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्न आयूꣳषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥१५१८॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । आ꣡यू꣢꣯ꣳषि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बाध꣣स्व । दु꣣च्छु꣡ना꣢म् ॥१५१८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1518 | (कौथोम) 7 » 1 » 12 » 1 | (रानायाणीय) 14 » 3 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ६२७ क्रमाङ्क पर परमात्मा, विद्वान् और राजा को तथा उत्तरार्चिक में १४६४ क्रमाङ्क पर आचार्य को सम्बोधित की गयी थी। यहाँ योगिराज को सम्बोधन करते हैं।

पदार्थान्वयभाषाः -

हे (अग्ने) विद्वान् योगिराज ! आप (नः) हमारे लिए (ऊर्जम्) प्राणबल (इषं च) और इच्छासिद्धि को (आसुव) प्रदान करो। (दुच्छुनाम्) योगमार्ग में विघ्नभूत दुश्चरित्रता को (आरे) दूर (बाधस्व) धकेल दो ॥१॥

भावार्थभाषाः -

सिद्ध योगियों के निर्देशन में योगाभ्यास करने से जिज्ञासुओं का जीवन निष्कलङ्क हो जाता है और वे प्राणसिद्धियों तथा इच्छासिद्धियों को शीघ्र ही प्राप्त कर लेते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ६२७ क्रमाङ्के परमात्मानं विद्वांसं राजानं च, उत्तरार्चिके च १४६४ क्रमाङ्के आचार्यं सम्बोधिता। अत्र योगिराडुच्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) विद्वन् योगिराट्। त्वम् (आयूंषि) योगसाधकानां जीवनानि (पवसे) पुनासि, त्वम् (नः) अस्मभ्यम् (ऊर्जम्) प्राणबलम् (इषं च) इच्छासिद्धिं च (आसुव) प्रदेहि। (दुच्छुनाम्) योगमार्गे विघ्नभूतां दुश्चरित्रताम् (आरे) दूरे (बाधस्व) प्रक्षिप ॥१॥२

भावार्थभाषाः -

सिद्धानां योगिनां निर्देशने योगाभ्यासेन जिज्ञासूनां जीवनं निष्कलङ्कं जायते, तैः प्राणसिद्धय इच्छासिद्धयश्च सद्यः प्राप्यन्ते ॥१॥