वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वं꣡ नो꣢ अग्ने अ꣣ग्नि꣢भि꣣र्ब्र꣡ह्म꣢ य꣣ज्ञं꣡ च꣢ वर्धय । त्वं꣡ नो꣢ दे꣣व꣡ता꣢तये रा꣣यो꣡ दाना꣢꣯य चोदय ॥१५०५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय । त्वं नो देवतातये रायो दानाय चोदय ॥१५०५॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । नः꣣ । अग्ने । अग्नि꣡भिः꣢ । ब्र꣡ह्म꣢꣯ । य꣣ज्ञ꣢म् । च꣣ । वर्धय । त्व꣢म् । नः꣣ । देव꣡ता꣢तये । रा꣣यः꣢ । दा꣡ना꣢꣯य । चो꣣दय ॥१५०५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1505 | (कौथोम) 7 » 1 » 6 » 3 | (रानायाणीय) 14 » 2 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उसी विषय को कहा गया है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रणायक, ज्योतिप्रदायक, सर्वान्तर्यामी, सर्वज्ञ जगदीश्वर ! (त्वम्) सर्वशक्तिमान् आप (अग्निभिः) अपनी ज्योतियों से (नः) हमारे (ब्रह्म) जीवात्मा को (यज्ञं च) और हमारे द्वारा किये जानेवाले उपासना, मानवसेवा आदि यज्ञ को (वर्धय) बढ़ाओ। आप (देवतातये) राष्ट्रोत्थानरूप यज्ञ की पूर्ति के लिए (नः) हमें (रायः) विद्या, सुवर्ण, धान्य आदि धन के (दानाय) दान के लिए (चोदय) प्रेरित करो ॥३॥

भावार्थभाषाः -

परमात्मा के तेज से तेजस्वी होकर हम परमात्मा के समान परोपकार-यज्ञ में संलग्न होवें और विद्या, धन, धान्य आदि का दान करते हुए समाज को उन्नत करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक ज्योतिर्मय ज्योतिष्प्रद सर्वान्तर्यामिन् सर्वज्ञ जगदीश्वर ! (त्वम्) सर्वशक्तिमान् भवान् (अग्निभिः) त्वदीयैः ज्योतिर्भिः (नः) अस्माकम् (ब्रह्म) जीवात्मानम् (यज्ञं च) अस्माभिः क्रियमाणम् उपासनामानवसेवाद्यात्मकं यज्ञं च (वर्धय) समेधय। त्वम् (देवतातये) राष्ट्रोत्थानरूपस्य पूर्त्यै [देवताता इति यज्ञनामसु पठितम्। निघं० ३।१७। देवशब्दात् ‘सर्वदेवात्तातिल्’ अ० ४।४।१४२ इति तातिल् प्रत्ययः लित्वात् प्रत्ययात् पूर्वमुदात्तम्।] (नः) अस्मान् (रायः) विद्याहिरण्यधान्यादिकस्य धनस्य (दानाय) परेभ्यस्त्यागाय (चोदय) प्रेरय ॥३॥

भावार्थभाषाः -

परमात्मनस्तेजसा तेजस्विनो भूत्वा वयं परमात्मवत् परोपकारयज्ञे संलग्ना भवेम, विद्याधनधान्यादीनां दानं कुर्वन्तश्च समाजमुन्नयेम ॥३॥