वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ स विश्वे꣢꣯भिर꣣ग्नि꣡भि꣢र꣣ग्निः꣡ स यस्य꣢꣯ वा꣣जि꣡नः꣢ । त꣡न꣢ये तो꣣के꣢ अ꣣स्म꣢꣫दा स꣣म्य꣢꣫ङ्वाजैः꣢ प꣡री꣢वृतः ॥१५०४

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः । तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥१५०४

मन्त्र उच्चारण
पद पाठ

प्र । सः । वि꣡श्वे꣢꣯भिः । अ꣣ग्नि꣡भिः꣢ । अ꣣ग्निः꣢ । सः । य꣡स्य꣢꣯ । वा꣣जि꣡नः꣢ । त꣡नये꣢꣯ । तो꣣के꣢ । अ꣣स्म꣢त् । आ । स꣣म्य꣢ङ् । वा꣡जैः꣢꣯ । प꣡री꣢꣯वृतः । प꣡रि꣢꣯ । वृ꣣तः ॥१५०४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1504 | (कौथोम) 7 » 1 » 6 » 2 | (रानायाणीय) 14 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः वही विषय है।

पदार्थान्वयभाषाः -

(अग्निः) अग्नि नाम से प्रसिद्ध जगदीश्वर (सः) वह है, (यस्य) जिसके रचे हुए (वाजिनः) बलवान् मन, बुद्धि, प्राण, आदि और सूर्य, चन्द्र आदि हैं। (सः) वह (विश्वेभिः अग्निभिः) अपनी रची हुई आग, बिजली, सूर्य आदि सब अग्नियों के कारण (प्र) प्रशंसनीय बना हुआ है। (वाजैः) बलों से (परीवृतः) घिरा हुआ वह (अस्मत्) हममें और (तोके तनये) हमारे पुत्र, पौत्र आदियों में (सम्यङ्) भली-भाँति (आ) आये ॥२॥

भावार्थभाषाः -

न केवल हम, प्रत्युत हमारी भावी सन्ततियाँ भी अध्यात्ममार्ग की पथिक होवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः स एव विषय उच्यते।

पदार्थान्वयभाषाः -

(अग्निः) अग्निनाम्ना ख्यातो जगदीश्वरः (सः) असौ वर्तते (यस्य) यद्रचिताः (वाजिनः) बलवन्तो मनोबुद्धिप्राणादयः सूर्यचन्द्रादयश्च विद्यन्ते। (सः) असौ (विश्वेभिः अग्निभिः) स्वरचितैः समस्तैः वह्निविद्युत्सूर्यादिभिः अग्निभिः कारणैः (प्र) प्रशंसनीयोऽस्ति। (वाजैः) बलैः (परीवृतः) पर्यावृतः सः (अस्मत्) अस्मासु। [‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (तोके तनये) अस्माकं पुत्रपौत्रादिषु च (सम्यङ्) समीचीनं यथा स्यात् तथा (आ) आगच्छेत् ॥२॥

भावार्थभाषाः -

न केवलं वयं प्रत्युतास्माकं भाविसन्ततयोऽप्यध्यात्मपथपथिका भवेयुः ॥२॥