वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: प्रियमेध आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

आ꣡ ह꣢꣯रयः ससृज्रि꣣रे꣡ऽरु꣢षी꣣र꣡धि꣢ ब꣣र्हि꣡षि꣢ । य꣢त्रा꣣भि꣢ सं꣣न꣡वा꣢महे ॥१४९०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि । यत्राभि संनवामहे ॥१४९०॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । ह꣡र꣢꣯यः । स꣣सृज्रिरे । अ꣡रु꣢꣯षीः । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । य꣡त्र꣢꣯ । अ꣣भि꣢ । सं꣣न꣡वा꣢महे । स꣣म् । न꣡वा꣢꣯महे ॥१४९०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1490 | (कौथोम) 7 » 1 » 1 » 2 | (रानायाणीय) 14 » 1 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जीवात्मा के अधिष्ठान देह का वर्णन है।

पदार्थान्वयभाषाः -

(बर्हिषि अधि) यज्ञरूप इस देह में (अरुषीः) यज्ञ को न हिंसित करनेवाले (हरयः) मन और प्राणसहित ज्ञानेन्द्रिय-कर्मेन्द्रिय रूप घोड़े (आ ससृज्रिरे) आकर जुड़े हुए हैं,(यत्र) जिस देह-यज्ञ में स्थित इन्द्र जीवात्मा को, हम (अभि संनवामहे) संस्तुत करते हैं, उद्बोधन देते हैं ॥२॥

भावार्थभाषाः -

जो लोग शरीर को यज्ञस्थल, उसमें स्थित इन्द्रियों को ऋत्विज् और जीवात्मा को यजमान मानकर पवित्र जीवन बिताते हैं, वे सफल होते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जीवात्मनोऽधिष्ठानं देहमुपवर्णयति।

पदार्थान्वयभाषाः -

(बर्हिषि अधि) यज्ञरूपेऽस्मिन् देहे (अरुषीः) अरुषयः यज्ञस्य अहिंसकाः। [रुषिः हिंसकः, रुष हिंसार्थः। अरुषिः अहिंसकः। अरुषयः इति प्राप्ते पूर्वसवर्णदीर्घः।] (हरयः) मनःप्राणसहिता ज्ञानेन्द्रियकर्मेन्द्रियरूपाः अश्वाः (आ ससृज्रिरे) आसक्ताः सन्ति। [ससृजिरे इति प्राप्ते ‘बहुलं छन्दसि’ अ० ७।१।८ इति रुडागमः।] (यत्र) यस्मिन् देहयज्ञे स्थितम् (इन्द्रं) जीवात्मानम्, वयम् (अभि संनवामहे) अभिसंस्तुमः, उद्बोधयामः ॥२॥

भावार्थभाषाः -

देहं यज्ञस्थलं तत्र स्थितानीन्द्रियाणि ऋत्विजः, जीवात्मानं च यजमानं मत्वा ये पवित्रं जीवनं यापयन्ति ते सफला जायन्ते ॥२॥