वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: बृहद्दिव आथर्वणः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

वा꣣वृधानः꣡ शव꣢꣯सा꣣ भू꣡र्यो꣢जाः꣣ श꣡त्रु꣢र्दा꣣सा꣡य꣢ भि꣣य꣡सं꣢ दधाति । अ꣡व्य꣢नच्च व्य꣣न꣢च्च꣣ स꣢स्नि꣣ सं꣡ ते꣢ नवन्त꣣ प्र꣡भृ꣢ता꣣ म꣡दे꣢षु ॥१४८४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥१४८४॥

मन्त्र उच्चारण
पद पाठ

वा꣣वृधानः꣢ । श꣡व꣢꣯सा । भू꣡र्यो꣢꣯जाः । भू꣡रि꣢꣯ । ओ꣣जाः । श꣡त्रुः꣢꣯ । दा꣣सा꣡य꣢ । भि꣣य꣡स꣢म् । द꣣धाति । अ꣡व्य꣢꣯नत् । अ । व्य꣣नत् । च । व्यन꣢त् । वि꣣ । अन꣢त् । च꣣ । स꣡स्नि꣢꣯ । सम् । ते꣣ । नवन्त । प्र꣡भृ꣢꣯ता । प्र । भृ꣣ता । म꣡दे꣢꣯षु ॥१४८४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1484 | (कौथोम) 6 » 3 » 17 » 2 | (रानायाणीय) 13 » 6 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर का प्रताप वर्णित है।

पदार्थान्वयभाषाः -

(शवसा) बल से (वावृधानः) अतिशय बढ़ा हुआ, (भूर्योजाः) बहुत प्रतापी, (शत्रुः) दुष्टों का विनाश करनेवाला इन्द्र परमेश्वर (दासाय) यज्ञ आदि सत्कर्मों का विध्वंस करनेवाले को (भियसम्) भय (दधाति) देता है। हे इन्द्र परमात्मन् ! (अव्यनच्च) निर्जीव (व्यनत् च) और सजीव जगत् (सस्नि) आपसे ही संस्नात होता अर्थात् शुद्ध किया जाता है। हे देव ! (ते) आपके द्वारा उत्पन्न (मदेषु) आनन्दों में (प्रभृता) प्रकृष्टरूप से धारण और पुष्ट किये गये सब प्राणी (सन्नवन्त) आपकी स्तुति करते हैं ॥२॥

भावार्थभाषाः -

अनन्त बलवाले जगदीश्वर से दुष्ट लोग भय खाते हैं और सज्जन उससे पालित-पोषित होकर श्रद्धा से उसकी बारम्बार स्तुति करते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरस्य प्रतापो वर्ण्यते।

पदार्थान्वयभाषाः -

(शवसा) बलेन (वावृधानः) अतिशयेन वृद्धः। [लिटः कानजादेशः। चित्त्वादन्तोदात्तः।] (भूर्योजाः) बहुप्रतापः, (शत्रुः) दुष्टानां शातयिता इन्द्रः परमेश्वरः (दासाय) यज्ञादिसत्कर्मणां विध्वंसकाय (भियसम्) भयम् (दधाति) उत्पादयति। हे इन्द्र परमात्मन् ! (अव्यनत् च) अप्राणं च (व्यनत् च) सप्राणं च जगत्। [विविधम् अनिति प्राणिति इति व्यनत्, तद्विपरीतम् अव्यनत्, स्थावरं जङ्गमं च जगदिति भावः।] (सस्नि) त्वया संस्नातं सम्यक् शोधितं, भवतीति शेषः। [ष्णा शौचे, ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।३।१७५ इति किन् प्रत्ययः।] हे देव ! (ते) तव, त्वया जनितेष्वित्यर्थः (मदेषु) हर्षेषु (प्रभृता) प्रकर्षेण धृतानि पोषितानि च सर्वाणि भूतजातानि (सन्नवन्त) त्वां संस्तुवन्ति ॥२॥

भावार्थभाषाः -

अनन्तबलाज्जगदीश्वराद् दुष्टा बिभ्यति सज्जनाश्च तेन पालिताः पोषिताश्च भूत्वा श्रद्धापरवशास्तं भूयो भूयः स्तुवन्ति ॥२॥