वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: उशनाः काव्यः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣य꣡ꣳ सोम꣢꣯ इन्द्र꣣ तु꣡भ्य꣢ꣳ सुन्वे꣣ तु꣡भ्यं꣢ पवते꣣ त्व꣡म꣢स्य पाहि । त्व꣢ꣳ ह꣣ यं꣡ च꣢कृ꣣षे꣡ त्वं व꣢꣯वृ꣣ष꣢꣫ इन्दुं꣣ म꣡दा꣢य꣣ यु꣡ज्या꣢य꣣ सो꣡म꣢म् ॥१४७१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अयꣳ सोम इन्द्र तुभ्यꣳ सुन्वे तुभ्यं पवते त्वमस्य पाहि । त्वꣳ ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥१४७१॥

मन्त्र उच्चारण
पद पाठ

अ꣡य꣢म् । सो꣡मः꣢꣯ । इ꣣न्द्र । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । सु꣣न्वे । तु꣡भ्य꣢꣯म् । प꣣वते । त्व꣢म् । अ꣣स्य । पाहि । त्व꣢म् । ह꣣ । य꣢म् । च꣣कृ꣢षे । त्वम् । ववृ꣣षे꣢ । इ꣡न्दु꣢꣯म् । म꣡दा꣢꣯य । यु꣡ज्या꣢꣯य । सो꣡म꣢꣯म् ॥१४७१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1471 | (कौथोम) 6 » 3 » 13 » 1 | (रानायाणीय) 13 » 5 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में आनन्दरस के प्रवाह का वर्णन है।

पदार्थान्वयभाषाः -

हे (इन्द्र) जीवात्मन् ! (अयं सोमः) यह ब्रह्मानन्द-रस (तुभ्यम्) तेरे लिए (सुन्वे) अभिषुत हो रहा है, (तुभ्यम्) तेरे लिए (पवते) प्रवाहित हो रहा है। (त्वम् अस्य पाहि) तू इसका पान कर, (यम्) जिस (इन्दुम्) भिगोनेवाले (सोमम्) ब्रह्मानन्द-रस को (मदाय) उत्साह के लिए, (युज्याय) और ब्रह्म के साथ मैत्री के लिए (त्वं ह) तूने ही (चकृषे) ब्रह्म के पास से उत्पन्न किया है और (त्वम्) तूने ही (ववृषे) उसके पास से अपने ऊपर उसकी वर्षा की है ॥१॥

भावार्थभाषाः -

परमात्मा के साथ अपने आत्मा का योग करते हुए योगी लोग उसके पास से परमानन्द प्राप्त करके कृतार्थ हो जाते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ आनन्दरसप्रवाहं वर्णयति।

पदार्थान्वयभाषाः -

हे (इन्द्र) जीवात्मन् ! (अयं सोमः) एष ब्रह्मानन्दरसः (तुभ्यम्) त्वदर्थम् (सुन्वे) अभिषूयते, (तुभ्यम्) त्वदर्थम् (पवते) प्रवहति, (त्वम् अस्य पाहि) त्वम् एतम् आस्वादय, (यम् इन्दुम्) क्लेदकम् (सोमम्)ब्रह्मानन्दरसम् (मदाय) उत्साहाय, (युज्याय) ब्रह्मणा सह सख्याय च (त्वं ह) त्वमेव (चकृषे) ब्रह्मणः सकाशात् उत्पादितवानसि, (त्वम्) त्वमेव च (ववृषे)तत्सकाशात् स्वोपरि वर्षितवान् असि ॥१॥

भावार्थभाषाः -

परमात्मना स्वात्मानं युञ्जाना योगिनस्तत्सकाशात् परमानन्दं प्राप्य कृतार्था जायन्ते ॥१॥