वांछित मन्त्र चुनें
आर्चिक को चुनें

ज꣣नी꣢यन्तो꣣ न्व꣡ग्र꣢वः पुत्री꣣य꣡न्तः꣢ सु꣣दा꣡न꣢वः । स꣡र꣢स्वन्तꣳ हवामहे ॥१४६०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः । सरस्वन्तꣳ हवामहे ॥१४६०॥

मन्त्र उच्चारण
पद पाठ

ज꣣नीय꣡न्तः꣢ । नु । अ꣡ग्र꣢꣯वः । पु꣣त्रीय꣡न्तः꣢ । पु꣣त् । त्रीय꣡न्तः꣢ । सु꣣दा꣢न꣢वः । सु꣣ । दा꣡न꣢꣯वः । स꣡र꣢꣯स्वन्तम् । ह꣣वामहे ॥१४६०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1460 | (कौथोम) 6 » 3 » 8 » 1 | (रानायाणीय) 13 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में गृहस्थ के कर्तव्य के रूप में परमात्मा की पूजा का वर्णन है।

पदार्थान्वयभाषाः -

(अग्रवः) पुरुषार्थी, (जनीयन्तः) पत्नी को चाहनेवाले, (पुत्रीयन्तः) पुत्र-पुत्री को चाहनेवाले, (सुदानवः) उत्कृष्ट दान करनेवाले हम गृहस्थ लोग (सरस्वन्तम्) आनन्दरसमय परमात्मा को (नु) शीघ्र ही (हवामहे)पुकारते हैं ॥१॥

भावार्थभाषाः -

ब्रह्मचारी लोग स्नातक होकर विदुषी, सच्चरित्र, गुणवती कन्या से विवाह करके, प्रशस्त सन्तान उत्पन्न करके, पञ्चमहायज्ञ आदि गृहस्थ के कर्तव्यों का पालन करते हुए परमात्मा की उपासना करें ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ गृहस्थकर्तव्यत्वेन परमात्मपूजामाह।

पदार्थान्वयभाषाः -

(अग्रवः) गन्तारः, पुरुषार्थिनः, (जनीयन्तः) जनिर्जाया तामिच्छन्तः, (पुत्रीयन्तः) पुत्रपुत्रीः इच्छन्तः (सुदानवः) सुदानकर्माणः गृहस्थाः वयम् (सरस्वन्तम्) आनन्दरसमयं परमात्मानम् (नु) सद्यः (हवामहे) आह्वयामः। [अग्रवः, अगि गतौ, अङ्गन्ति गच्छन्तीति अग्रवः। बाहुलकादौणादिकः उः प्रत्ययो धातोर्नलोपश्च। सुदानवः ददातीति दानुः ‘दाभाभ्यां नुः।’उ० ३।३२ इति ददातेर्नुः प्रत्ययः] ॥१॥

भावार्थभाषाः -

ब्रह्मचारिणः स्नातका भूत्वा विदुषीं सच्चरित्रां गुणवतीं कन्यां विवाह्य प्रशस्तं सन्तानमुत्पाद्य पञ्चमहायज्ञादिगृहस्थकर्तव्यान्या- चरन्तः परमात्मानमुपासीरन् ॥१॥