वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡त्य꣢स्मै꣣ पि꣡पी꣢षते꣣ वि꣡श्वा꣢नि वि꣣दु꣡षे꣢ भर । अ꣣रङ्गमा꣢य꣣ ज꣢ग्म꣣ये꣡ऽप꣢श्चादध्वने꣣ न꣡रः꣢ ॥१४४०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर । अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ॥१४४०॥

मन्त्र उच्चारण
पद पाठ

प्र꣡ति꣢꣯ । अ꣣स्मै । पि꣡पी꣢꣯षते । वि꣡श्वा꣢꣯नि । वि꣣दु꣡षे꣢ । भ꣣र । अरङ्गमा꣡य꣢ । अ꣣रम् । ग꣡मा꣢य । ज꣡ग्म꣢꣯ये । अ꣡प꣢꣯श्चादध्वने । अ꣡प꣢꣯श्चा । द꣣ध्वने । न꣡रः꣢꣯ ॥१४४०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1440 | (कौथोम) 6 » 3 » 2 » 1 | (रानायाणीय) 13 » 1 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ३५२ क्रमाङ्क पर परमात्मा और आचार्य के विषय में की जा चुकी है। यहाँ जगदीश्वर की उपासना का विषय दर्शाते हैं।

पदार्थान्वयभाषाः -

हे मानव ! (नरः) पुरुषार्थी तू (पिपीषते) तेरे श्रद्धारस को पान करने के इच्छुक, (विश्वानि विदुषे) सब जानने योग्य विषयों को जाननेवाले, (अरङ्गमाय) पर्याप्त देनेवाले, (जग्मये) क्रियाशील, (अपश्चा-दध्वने) पीछे पग न रखनेवाले (अस्मै) इस इन्द्र जगदीश्वर के लिए (प्रतिभर) श्रद्धा का उपहार प्रदान कर ॥१॥

भावार्थभाषाः -

परमात्मा में श्रद्धा रखता हुआ मनुष्य कभी जीवन में पतन को प्राप्त नहीं करता ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ३५२ क्रमाङ्के परमात्मन आचार्यस्य च विषये व्याख्याता। अत्र जगदीश्वरोपासनाविषयः प्रदर्श्यते।

पदार्थान्वयभाषाः -

हे मानव ! (नरः) पुरुषार्थी त्वम् (पिपीषते) तव श्रद्धारसं पातुमिच्छते, (विश्वानि विदुषे) सर्वाणि ज्ञेयानि जानते, (अरङ्गमाय) पर्याप्तप्रदायिने। [अरं पर्याप्तं गमयति प्रापयतीति अरङ्गमः तस्मै।] (जग्मये) क्रियाशीलाय। [अत्र ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इति गम्लृ गतौ धातोः किन् प्रत्ययः, तस्य च लिड्वद्भावाद् द्वित्वम्।] (अपश्चा-दध्वने) अपश्चाद्गामिने [दध्यति गतिकर्मा, निरु० २।१४, वनिप्।] (अस्मै) एतस्मै इन्द्राय जगदीश्वराय (प्रतिभर)श्रद्धायाः उपहारं प्रयच्छ ॥१॥२

भावार्थभाषाः -

परमात्मनि श्रद्दधानो मनुष्यः कदापि जीवने पतनं न प्राप्नोति ॥१॥