वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ न꣢स्ते गन्तु मत्स꣣रो꣢꣫ वृषा꣣ म꣢दो꣣ व꣡रे꣢ण्यः । स꣣हा꣡वा꣢ꣳ इन्द्र सान꣣सिः꣡ पृ꣢तना꣣षा꣡डम꣢꣯र्त्यः ॥१४३३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः । सहावाꣳ इन्द्र सानसिः पृतनाषाडमर्त्यः ॥१४३३॥

मन्त्र उच्चारण
पद पाठ

आ । नः꣣ । ते । गन्तु । मत्सरः꣢ । वृ꣡षा꣢꣯ । म꣡दः꣢꣯ । व꣡रे꣢꣯ण्यः । स꣣हा꣡वा꣢न् । इ꣣न्द्र । सानसिः꣢ । पृ꣣तनाषा꣢ट् । अ꣡र्म꣢꣯त्यः । अ । म꣣र्त्यः ॥१४३३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1433 | (कौथोम) 6 » 2 » 20 » 2 | (रानायाणीय) 12 » 6 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर ब्रह्मानन्द के विषय का ही वर्णन है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशाली जगदीश्वर (ते) आपका (वृषा) मनोरथ पूर्ण करनेवाला, (मदः) उत्साहित करनेवाला, (वरेण्यः)वरणीय, (सहावान्) बलवान् (सानसिः) संभजनीय, (पृतनाषाट्) शत्रु-सेनाओं को पराजित करनेवाला, (अमर्त्यः) अक्षय (मत्सरः) आनन्द-रूप सोम (नः) हमें (आ गन्तु) प्राप्त होवे ॥२॥

भावार्थभाषाः -

रसमय परमेश्वर से परमानन्द-रस पाकर मनुष्यों को शूरतापूर्वक आन्तरिक तथा बाह्य सब शत्रुओं का उन्मूलन करके निष्कण्टक स्वराज्य स्थापित करना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्ब्रह्मानन्दविषयमेव वर्णयति।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशालिन् जगदीश्वर ! (ते) तव (वृषा) कामवर्षकः (मदः) उत्साहयिता, (वरेण्यः) वरणीयः, (सहावान्) बलवान्, (सानसिः) संभजनीयः, (पृतनाषाट्)शत्रुसेनानां पराजेता, (अमर्त्यः) अमरः, अक्षयः (मत्सरः)आनन्दरसरूपः सोमः (नः) अस्मान् (आ गन्तु) आगच्छतु। [अत्र ‘बहुलं छन्दसि’। अ० २।४।७३ इति शपो लुकि ‘इषुगमियमां छः’। अ० ७।३।७७ इति न प्रवर्तते] ॥२॥२

भावार्थभाषाः -

परमेश्वरात् परमानन्दरसं प्राप्य मनुष्यैः शौर्येणाभ्यन्तरान् बाह्यांश्च सर्वान् रिपूनुन्मूल्य निष्कण्टकं स्वराज्यं स्थापनीयम् ॥२॥