वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नोधा गौतमः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

सा꣣कमु꣡क्षो꣢ मर्जयन्त꣣ स्व꣡सा꣢रो꣣ द꣢श꣣ धी꣡र꣢स्य धी꣣त꣢यो꣣ ध꣡नु꣢त्रीः । ह꣢रिः꣣ प꣡र्य꣢द्रव꣣ज्जाः꣡ सूर्य꣢꣯स्य꣣ द्रो꣡णं꣢ ननक्षे꣣ अ꣢त्यो꣣ न꣢ वा꣣जी꣢ ॥१४१८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः । हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥१४१८॥

मन्त्र उच्चारण
पद पाठ

सा꣣कमु꣡क्षः꣢ । सा꣣कम् । उ꣡क्षः꣢꣯ । म꣣र्जयन्त । स्व꣡सा꣢꣯रः । द꣡श꣢꣯ । धी꣡र꣢꣯स्य । धी꣣त꣡यः꣢ । ध꣡नु꣢꣯त्रीः । ह꣡रिः꣢꣯ । प꣡रि꣢꣯ । अ꣣द्रवत् । जाः꣢ । सू꣡र्य꣢꣯स्य । सु । ऊ꣣र्यस्य । द्रो꣡ण꣢꣯म् । न꣣नक्षे । अ꣡त्यः꣢꣯ । न । वा꣣जी꣢ ॥१४१८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1418 | (कौथोम) 6 » 2 » 15 » 1 | (रानायाणीय) 12 » 5 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५३८ क्रमाङ्क पर सोम ओषधि और परमात्मा की प्राप्ति के विषय में की जा चुकी है। यहाँ परमात्मा की ही प्राप्ति का विषय भिन्न प्रकार से वर्णित है।

पदार्थान्वयभाषाः -

(धीरस्य) ध्यान में संलग्न जीवात्मा को (साकमुक्षः) एक साथ ज्ञान से सींचनेवाली, (स्वसारः) बहिनों के समान प्रिय, (धनुत्र्यः) तृप्ति प्रदान करनेवाली (दश) दस (धीतयः) चार वेद और छह वेदाङ्गरूप प्रज्ञाएँ (मर्जयन्त) शुद्ध करती हैं। तब (सूर्यस्य) सूर्य के समान प्रकाशमान और प्रकाशक परमात्मा का (जाः) पुत्र (हरिः) जीवात्मा (पर्यद्रवत्) परमात्मा को पाने के लिए सक्रिय हो जाता है और (अत्यः न) घोड़े के समान (वाजी) वेगवान् वह (द्रोणम्) प्राप्तव्य उस अपने पिता परमात्मा को (ननक्षे) पा लेता है ॥१॥ यहाँ उपमालङ्कार है। द्वितीय चरण में धकार का और चतुर्थ में नकार का अनुप्रास है ॥१॥

भावार्थभाषाः -

वेद-वेदाङ्गों को आचार्य से भलीभाँति पढ़कर ज्ञानी और अत्यन्त निर्मल अन्तःकरणवाला जीव अभ्युदय और निःश्रेयस प्राप्त करने में समर्थ हो जाता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५३८ क्रमाङ्के सोमौषधिविषये परमात्मप्राप्तिविषये च व्याख्याता। अत्र परमात्मप्राप्तिविषय एव प्रकारान्तरेणोच्यते।

पदार्थान्वयभाषाः -

(धीरस्य) ध्यानरतस्य जीवात्मनः (साकमुक्षः) युगपत् ज्ञानसेक्त्र्यः, (स्वसारः) भगिनीवत् प्रियाः, (धनुत्र्यः) प्रीणयित्र्यः (दश) दशसंख्यकाः (धीतयः) प्रज्ञाः—चत्वारो वेदाः षड् वेदाङ्गानि च, (मर्जयन्त) मार्जयन्ति। ततश्च (सूर्यस्य) सूर्यवत् प्रकाशमानस्य प्रकाशकस्य च परमात्मनः (जाः) पुत्रः (हरिः) जीवात्मा (पर्यद्रवत्) परिद्रवति, परमात्मानं प्राप्तुं सक्रियो भवति, किञ्च (अत्यः न) अश्वः इव (वाजी) वेगवान् सः (द्रोणम्) प्राप्तव्यं तं स्वपितृभूतं परमात्मानम्। [द्रूयते प्राप्यते इति द्रोणः। कॄवॄजॄसिद्रूपन्यनिस्वपिभ्यो नित्। उ० ३।१० इति नः प्रत्ययः, तस्य निद्वद्भावश्च, नित्त्वादाद्युदात्तत्वम्।] (ननक्षे) प्राप्नोति ॥१॥ अत्रोपमालङ्कारः। द्वितीये पादे धकारानुप्रासः चतुर्थे च नकारानुप्रासः ॥१॥

भावार्थभाषाः -

वेदवेदाङ्गान्याचार्यात् सम्यगधीत्य ज्ञानवान् नितान्तनिर्मलस्वान्तो जीवोऽभ्युदयं निःश्रेयसं च प्राप्तुं क्षमते ॥१॥