वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

य꣡म꣢ग्ने पृ꣣त्सु꣢꣫ मर्त्य꣣म꣢वा꣣ वा꣡जे꣢षु꣣ यं꣢ जु꣣नाः꣢ । स꣢꣫ यन्ता꣣ श꣡श्व꣢ती꣣रि꣡षः꣢ ॥१४१५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः । स यन्ता शश्वतीरिषः ॥१४१५॥

मन्त्र उच्चारण
पद पाठ

य꣢म् । अ꣢ग्ने । पृत्सु꣡ । म꣡र्त्य꣢꣯म् । अ꣡वाः꣢꣯ । वा꣡जे꣢꣯षु । यम् । जु꣣नाः꣢ । सः । य꣡न्ता꣢꣯ । श꣡श्व꣢꣯तीः । इ꣡षः꣢꣯ ॥१४१५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1415 | (कौथोम) 6 » 2 » 14 » 1 | (रानायाणीय) 12 » 5 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में अग्नि नाम से जगदीश्वर की स्तुति है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक, तेजस्वी, सर्वान्तर्यामी जगदीश्वर ! आप (यं मर्त्यम्) जिस मनुष्य की (पृत्सु) देवासुरसंग्रामों में (अवाः) रक्षा करो, (यम्) और जिसे (वाजेषु) आत्मिक,शारीरिक तथा सामाजिक बल की प्राप्ति के लिए (जुनाः) प्रेरित करो, (सः) वह (शश्वतीः) बहुत सी (इषः) अध्यात्म सम्पदाओं को (यन्ता) प्राप्त कर ले ॥१॥

भावार्थभाषाः -

मनुष्य को विजय के लिए और ऐहिक तथा पारलौकिक समृद्धि के लिए अपने पुरुषार्थ के अतिरिक्त परमात्मा की कृपा भी अपेक्षित होती है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ अग्निनाम्ना जगदीश्वरं स्तौति।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रनायक तेजस्विन् सर्वान्तर्यामिन् जगदीश्वर ! त्वम् (यं मर्त्यम्) यं मनुष्यम् (पृत्सु) देवासुर-संग्रामेषु (अवाः)रक्षेः, (यम्) यं च (वाजेषु) आत्मिकदैहिकसामाजिकबलप्राप्त्यर्थम्। [निमित्तसप्तम्येषा।] (जुनाः) प्रेरयेः, (सः) असौ (शश्वतीः) बह्वीः। [शश्वदिति बहुनामधेयम्। निघं० ३।१।] (इषः) अध्यात्मसम्पत्तीः (यन्ता) लब्धा स्यात्। [अवाः, जुनाः इति अव रक्षणादौ, जुन गतौ इत्येतयोर्लेटि आडागमे सिपि इकारलोपे रूपम्। यन्ता इत्यत्र यमु उपरमे धातोस्तृन्] ॥१॥२

भावार्थभाषाः -

मनुष्येण विजयार्थमैहिकपारलौकिकसमृद्ध्यर्थं च स्वपुरुषार्थातिरिक्तं परमात्मनः कृपाप्यपेक्ष्यते ॥१॥