वांछित मन्त्र चुनें
आर्चिक को चुनें

शू꣡र꣢ग्रामः꣣ स꣡र्व꣢वीरः꣣ स꣡हा꣢वा꣣ञ्जे꣡ता पवस्व꣣ स꣡नि꣢ता꣣ ध꣡ना꣢नि । ति꣣ग्मा꣡यु꣢धः क्षि꣣प्र꣡ध꣢न्वा स꣣म꣡त्स्वषा꣢꣯ढः सा꣣ह्वा꣡न्पृत꣢꣯नासु꣣ श꣡त्रू꣢न् ॥१४०९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि । तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥१४०९॥

मन्त्र उच्चारण
पद पाठ

शू꣡र꣢꣯ग्रामः । शू꣡र꣢꣯ । ग्रा꣣मः । स꣡र्व꣢꣯वीरः । स꣡र्व꣢꣯ । वी꣣रः । स꣡हा꣢꣯वान् । जे꣡ता꣢꣯ । प꣣वस्व । स꣡नि꣢꣯ता । ध꣡ना꣢꣯नि । ति꣣ग्मा꣡यु꣢धः । ति꣣ग्म꣢ । आ꣣युधः । क्षिप्र꣡ध꣢न्वा । क्षि꣣प्र꣢ । ध꣣न्वा । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । अ꣡षा꣢꣯ढः । सा꣣ह्वा꣢न् । पृ꣡त꣢꣯नासु । श꣡त्रू꣢꣯न् ॥१४०९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1409 | (कौथोम) 6 » 2 » 11 » 2 | (रानायाणीय) 12 » 4 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में राजा और जीवात्मा को उद्बोधन देते हैं।

पदार्थान्वयभाषाः -

प्रथम—राजा के पक्ष में। हे सोम अर्थात् वीर राजन् ! (शूरग्रामः) शूर योद्धा-गणवाले, (सर्ववीराः) सब वीर प्रजाओंवाले, (सहावान्) सहनशील, (जेता) विजयशील, (धनानि) ऐश्वर्यों के (सनिता) दाता, (तिग्मायुधः) तीक्ष्ण शस्त्रास्त्रोंवाले, (क्षिप्रधन्वा) शीघ्र धनुषवाले, (समत्सु) युद्धों में (अषाढः) परास्त न होनेवाले, (पृतनासु) शत्रु-सेनाओं में (शत्रून्) शत्रुओं को (साह्वान्) पराजित करनेवाले आप (पवस्व) पराक्रम दिखाओ ॥ द्वितीय—जीवात्मा के पक्ष में। हे सोम जीवात्मन् ! (शूरग्रामः) शूर प्राण-गणवाला, (सर्ववीरः) जिसके मन, बुद्धि आदि सब वीर हैं ऐसा, (सहावान्) उत्साही, (जेता) विजयशील, (धनानि) सद्गुणरूप ऐश्वर्यों को (सनिता) प्राप्त करनेवाला, (तिग्मायुधः) तीक्ष्ण शत्रुदाहक तेजोंवाला, (क्षिप्रधन्वा) वेग से चलनेवाले प्रणव-जपरूप धनुषवाला, (समत्सु) आन्तरिक देवासुर संग्रामों में (अषाढः) पराजित न होनेवाला, (पृतनासु) काम, क्रोध आदि की सेनाओं में (शत्रून्) शत्रुओं को (साह्वान्) पराजित करनेवाला तू (पवस्व) क्रियाशील हो अथवा स्वयं को पवित्र रख ॥२॥ यहाँ श्लेषालङ्कार है। विशेषणों के साभिप्राय होने से परिकर अलङ्कार भी है। ऐसे विलक्षण गुणों से सुशोभित भी तू यदि विक्रम नहीं दिखाता, क्रियाशील नहीं होता अथवा पवित्र आचरण नहीं रखता, तो ये गुण भारस्वरूप ही होंगे, यह आशय है ॥२॥

भावार्थभाषाः -

देह में मनुष्य का आत्मा और राष्ट्र में राजा यदि शत्रुओं को पराजित करके योगक्षेम करते हैं, तो देह और राष्ट्र का स्वराज्य अक्षुण्ण रहता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ नृपतिं जीवात्मानं चोद्बोधयति।

पदार्थान्वयभाषाः -

प्रथमः—नृपतिपरः। हे सोम वीर राजन् ! (शूरग्रामः) शूरो ग्रामो योद्धृसङ्घः यस्य सः, (सर्ववीरः) सर्वे प्रजाजना वीरा यस्य सः, (सहावान्) सहनशीलः, (जेता) विजयशीलः, (धनानि) ऐश्वर्याणि (सनिता) दाता, (तिग्मायुधः) तीक्ष्णशस्त्रास्त्रः, (क्षिप्रधन्वा) आशुधनुष्कः, (समत्सु) युद्धेषु (अषादः) अनभिभूतः, (पृतनासु) रिपुसेनासु (शत्रून्) रिपून् (साह्वान्) पराजेता, त्वम्। [‘दाश्वान् साह्वान् मीढ्वाँश्च।’ अ० ६।१।१२ इति षह मर्षणे इत्येतस्य क्वसौ परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपात्यते।] (पवस्व) विक्रमस्व। [पवते गतिकर्मा। निघं० २।१४] ॥ द्वितीयः—जीवात्मपरः। हे सोम जीवात्मन् ! (शूरग्रामः) शूरो ग्रामः प्राणसमूहो यस्य सः, (सर्ववीरः) सर्वे मनोबुद्ध्यादयो वीराः यस्य सः, (सहावान्) उत्साहवान्, (जेता) विजयशीलः, (धनानि) सद्गुणरूपाणि ऐश्वर्याणि (सनिता) संभक्ता, (तिग्मायुधः) तिग्मानि तीक्ष्णानि आयुधानि शत्रुभर्जकतेजांसि यस्य सः, (क्षिप्रधन्वा) क्षिप्रप्रणवजपरूपधनुष्कः। [प्रणवो धनुः। मु० २।२।४ इति प्रामाण्यात्।] (समत्सु) आन्तरिकेषु देवासुरसंग्रामेषु (अषाढः) अपराजितः, (पृतनासु) कामक्रोधादीनां सेनासु (शत्रून्) रिपून् (साह्वान्) पराजितवान् त्वम् (पवस्व) क्रियाशीलो भव, स्वात्मानं पुनीहि वा ॥२॥ अत्र श्लेषालङ्कारः। विशेषणानां साभिप्रायत्वात् परिकरोऽपि। एतादृशविलक्षणगुणविराजितस्त्वं चेद् विक्रमं न दर्शयसि क्रियाशीलो न भवसि पवित्राचारो वा न जायसे तर्हीमे गुणा भारभूता एवेत्याशयः ॥२॥

भावार्थभाषाः -

देहे मनुष्यस्यात्मा राष्ट्रे च राजा यदि शत्रून् पराजित्य योगं क्षेमं च विधत्तस्तर्हि देहस्य राष्ट्रस्य च स्वराज्यमक्षुण्णं जायते ॥२॥