वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: सुतंभर आत्रेयः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ग्नि꣡र्जु꣢षत नो꣣ गि꣢रो꣣ हो꣢ता꣣ यो꣡ मानु꣢꣯षे꣣ष्वा꣢ । स꣡ य꣢क्ष꣣द्दै꣢व्यं꣣ ज꣡न꣢म् ॥१४०६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निर्जुषत नो गिरो होता यो मानुषेष्वा । स यक्षद्दैव्यं जनम् ॥१४०६॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्निः꣢ । जु꣣षत । नः । गि꣡रः꣢꣯ । हो꣡ता꣢꣯ । यः । मा꣡नु꣢꣯षेषु । आ । सः । य꣣क्षत् । दै꣡व्य꣢꣯म् । ज꣡न꣢꣯म् ॥१४०६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1406 | (कौथोम) 6 » 2 » 10 » 2 | (रानायाणीय) 12 » 4 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कथन है कि परमेश्वर हमारे लिए क्या करे।

पदार्थान्वयभाषाः -

(अग्निः) अग्रनायक परमेश्वर (नः) हमारी (गिरः) स्तुति वा प्रार्थना की वाणियों को (जुषत) स्वीकार करे, (यः) जो परमेश्वर (मानुषेषु) मनुष्यों में (होता) उनके जीवन-यज्ञ का होता बनकर (आ) निवास कर रहा है। (सः) वह (दैव्यम्) दिव्यगुणों में निष्णात (जनम्) विद्वान् जन को (यक्षत्) हमें प्रदान करे ॥२॥

भावार्थभाषाः -

जिस राष्ट्र में दिव्य गुणों से युक्त विद्वान् मनुष्य होते हैं, वह राष्ट्र अत्यन्त उन्नत होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरोऽस्मभ्यं किं कुर्यादित्याशास्यते।

पदार्थान्वयभाषाः -

(अग्निः) अग्रनायकः परमेश्वरः (नः) अस्माकम् (गिरः) स्तुतिवाचः प्रार्थनावाचो वा (जुषत) सेवेत, स्वीकुर्यात्। [जुषी प्रीतिसेवनयोः तुदादिः, विध्यर्थे लङि अडागमाभावः।] (यः) परमेश्वरः (मानुषेषु) मनुष्येषु (होता) तेषां जीवनयज्ञस्य निष्पादकः सन् (आ) आवसति। [उपसर्गश्रुत्या योग्यक्रियाध्याहारः।] (सः) असौ (दैव्यम्) दिव्येषु गुणेषु निष्णातम् (जनम्) विद्वांसम् (यक्षत्) अस्मभ्यं प्रदद्यात्। [यज दानार्थः, सिब्बहुलं लेटि। अ० ३।१।३४ इति सिबागमे रूपम्] ॥२॥२

भावार्थभाषाः -

यस्मिन् राष्ट्रे दिव्यगुणा विद्वांसो जना भवन्ति तद् राष्ट्रं समुन्नतं जायते ॥२॥