वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्र꣢ शु꣣द्धो꣡ हि नो꣢꣯ र꣣यि꣢ꣳ शु꣣द्धो꣡ रत्ना꣢꣯नि दा꣣शु꣡षे꣢ । शु꣣द्धो꣢ वृ꣣त्रा꣡णि꣢ जिघ्नसे शु꣣द्धो꣡ वाज꣢꣯ꣳ सिषाससि ॥१४०४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र शुद्धो हि नो रयिꣳ शुद्धो रत्नानि दाशुषे । शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजꣳ सिषाससि ॥१४०४॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯ । शुद्धः । हि । नः꣣ । रयि꣢म् । शु꣣द्धः꣢ । र꣡त्ना꣢꣯नि । दा꣣शु꣡षे꣢ । शु꣣द्धः꣢ । वृ꣣त्रा꣡णि꣢ । जि꣣घ्नसे । शुद्धः꣢ । वा꣡ज꣢꣯म् । सि꣣षाससि ॥१४०४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1404 | (कौथोम) 6 » 2 » 9 » 3 | (रानायाणीय) 12 » 3 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय कहा गया है।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश्वर, आचार्य वा राजन् ! (शुद्धः हि) शुद्ध आप (नः) हमें (रयिम्) विद्या, धन, धान्य, आरोग्य आदि का ऐश्वर्य देते हो। (शुद्धः) पवित्र आप (दाशुषे) आत्मसमर्पण करनेवाले वा परोपकार करनेवाले को (रत्नानि) अहिंसा, सत्य आदि रत्नों को वा भौतिक रत्नों को देते हो। (शुद्धः) शुद्ध आप (वृत्राणि) विघ्न, दोष वा शत्रुओं को (जिघ्नसे) नष्ट करते हो। (शुद्धः) शुद्ध आप (वाजम्) बल (सिषाससि) देना चाहते हो ॥३॥

भावार्थभाषाः -

परमेश्वर, आचार्य और राजा ज्ञान, कर्म और चरित्र से शुद्ध होते हुए ही विद्या, सत्य, अहिंसा, आरोग्य, धन, बल आदि देने और विघ्न, दोष, शत्रु आदि का विनाश करने में समर्थ होते हैं ॥३॥ इस खण्ड में परमात्मा की महिमा तथा आचार्य और राजा के गुण-कर्मों का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ बारहवें अध्याय में तृतीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश्वर आचार्य नृपते वा ! (शुद्धः हि) पवित्रः खलु, त्वम् (नः) अस्मभ्यम् (रयिम्) विद्याधनधान्यारोग्याद्यैश्वर्यम् ददासि। (शुद्धः) पवित्रः त्वम् (दाशुषे) आत्मसमर्पणं परोपकारं वा कुर्वते (रत्नानि) रमणीयानि अहिंसासत्यादीनि भौतिकानि वा रत्नानि प्रयच्छसि। [रत्नधातमं रमणीयानां धनानां दातृतमम् इति यास्कः। निरु० ७।१५।] (शुद्धः) पवित्रस्त्वम् (वृत्राणि) विघ्नान् शत्रून् वा (जिघ्नसे) हंसि। [हन हिंसागत्योः, अदादिः, ‘बहुलं छन्दसि’ अ० २।४।७६ इति शपः श्लुर्व्यत्ययेनात्मनेपदं च।] (शुद्धः) पवित्रस्त्वम् (वाजम्) बलम् (सिषाससि) दातुमिच्छसि। [षणु दाने, सनि रूपम्] ॥३॥

भावार्थभाषाः -

परमेश्वर आचार्यो राजा च ज्ञानेन कर्मणा चरित्रेण च शुद्धाः सन्त एव विद्यासत्याहिंसारोग्यधनबलादिप्रदानं विघ्नदोषशत्र्वादिनाशनं च कर्तुं क्षमन्ते ॥३॥ अस्मिन् खण्डे परमात्ममहिमवर्णनादाचार्यस्य नृपतेश्चापि गुणवर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥