वांछित मन्त्र चुनें
आर्चिक को चुनें

भ꣣द्रा꣡ वस्त्रा꣢꣯ सम꣣न्या꣢३꣱व꣡सा꣢नो म꣣हा꣢न्क꣣वि꣢र्नि꣣व꣡च꣢नानि꣣ श꣡ꣳस꣢न् । आ꣡ व꣢च्यस्व च꣣꣬म्वोः꣢꣯ पू꣣य꣡मा꣢नो विचक्ष꣣णो꣡ जागृ꣢꣯विर्दे꣣व꣡वी꣢तौ ॥१४००॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भद्रा वस्त्रा समन्या३वसानो महान्कविर्निवचनानि शꣳसन् । आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥१४००॥

मन्त्र उच्चारण
पद पाठ

भ꣣द्रा꣢ । व꣡स्त्रा꣢꣯ । स꣣मन्या꣢ । व꣡सा꣢꣯नः । म꣣हा꣢न् । क꣣विः꣢ । नि꣣व꣡च꣢नानि । नि꣣ । व꣡च꣢꣯नानि । श꣡ꣳस꣢꣯न् । आ । व꣣च्यस्व । च꣣म्वोः꣢ । पू꣣य꣡मा꣢नः । वि꣣चक्षणः꣢ । वि꣣ । चक्षणः꣢ । जा꣡गृ꣢꣯विः । दे꣣व꣡वी꣢तौ । दे꣣व꣢ । वी꣣तौ ॥१४००॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1400 | (कौथोम) 6 » 2 » 8 » 2 | (रानायाणीय) 12 » 3 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में मानव को उद्बोधन दिया गया है।

पदार्थान्वयभाषाः -

हे मानव ! (समन्या) सङ्ग्राम के योग्य, (भद्रा) उत्तम (वस्त्रा) वस्त्रों को (वसानः) पहनता हुआ, (महान्) महान् (कविः) विद्वान्, (निवचनानि) स्तोत्रों का (शंसन्) कीर्तन करता हुआ, (चम्वोः) आत्मा और मन में (पूयमानः) पवित्र किया जाता हुआ, (विचक्षणः) दूरद्रष्टा, (देववीतौ) परमात्मा की पूजा में (जागृविः) जागरूक तू (आवच्यस्व) चारों ओर प्रशंसा प्राप्त कर ॥२॥

भावार्थभाषाः -

विघ्नों और विपदाओं से भरे होने के कारण सङ्ग्राम-तुल्य जीवन में मनुष्य हृदय में वीर-भाव रखकर, वीरोचित वेशभूषा आदि धारण कर, वीरोचित कार्यों को करता हुआ, जागरूक, पवित्र मनवाला परमेश्वर का पूजक होता हुआ यशस्वी बने ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मानवमुद्बोधयति।

पदार्थान्वयभाषाः -

हे मानव ! (समन्या) समन्यानि संग्रामयोग्यानि। [समनम् इति संग्रामनाम। निघं० २।१७।] (भद्रा) भद्राणि (वस्त्रा) वस्त्राणि(वसानः) धारयन्, (महान्) महत्त्वशाली, (कविः) विद्वान्, (निवचनानि) स्तोत्राणि (शंसन्) कीर्तयन् (चम्वोः) आत्ममनसोः (पूयमानः) पवित्रीक्रियमाणः, (विचक्षणः) दूरद्रष्टा, (देववीतौ) परमात्मपूजायाम् (जागृविः) जागरूकः त्वम् (आ वच्यस्व) समन्ततः प्रशंसां प्राप्नुहि। [वचेः सम्प्रसारणाभावश्छान्दसः] ॥२॥

भावार्थभाषाः -

विघ्नैर्विपद्भिश्च परिपूर्णत्वात् संग्रामकल्पे जीवने मानवो हृदि वीरभावान् निधाय वीरोचितं वेशभूषादिकं संधार्य वीरोचितानि कार्याणि कुर्वन् जागरूको मनसा पवित्रः परमेश्वरपूजकश्च सन् यशस्वी भवेत् ॥२॥