वांछित मन्त्र चुनें
आर्चिक को चुनें

पि꣢बा꣣ त्व꣢३꣱स्य꣡ गि꣢र्वणः सु꣣त꣡स्य꣢ पूर्व꣣पा꣡ इ꣢व । प꣡रि꣢ष्कृतस्य र꣣सि꣡न꣢ इ꣣य꣡मा꣢सु꣣ति꣢꣫श्चारु꣣र्म꣡दा꣢य पत्यते ॥१३९३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पिबा त्व३स्य गिर्वणः सुतस्य पूर्वपा इव । परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥१३९३॥

मन्त्र उच्चारण
पद पाठ

पि꣡ब꣢꣯ । तु । अ꣣स्य꣢ । गि꣣र्वणः । गिः । वनः । सु꣣त꣡स्य꣢ । पू꣣र्वपाः꣢ । पू꣣र्व । पाः꣢ । इ꣣व । प꣡रि꣢꣯ष्कृतस्य । प꣡रि꣢꣯ । कृ꣣तस्य । रसि꣡नः꣢ । इ꣣य꣢म् । आ꣣सुतिः꣢ । आ꣣ । सुतिः꣢ । चा꣡रुः꣢꣯ । म꣡दा꣢꣯य । प꣣त्यते ॥१३९३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1393 | (कौथोम) 6 » 2 » 5 » 3 | (रानायाणीय) 12 » 2 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर उपासक को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (गिर्वणः) वाणियों से परमात्मा का भजन करनेवाले उपासक ! तू (परिष्कृतस्य) स्वभावतः संस्कृत, (रसिनः) रसीले (अस्य) इस (सुतस्य) अभिषुत किये गए ब्रह्मानन्द-रस का (पिब) पान कर। किस प्रकार? (पूर्वपाः इव) सूर्य से पहले भूमिष्ठ जल को पीनेवाले वायु के समान। अर्थात् जैसे वायु नदी, समुद्र आदि के जल को पीता है, वैसे ही तू ब्रह्मानन्द-रस को पी। (इयम्) यह (चारुः) रमणीय (आसुतिः) ब्रह्मानन्द-रस की धारा (मदाय) उत्साह-प्रदान के लिए (पत्यते) समर्थ है ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

मनुष्यों को चाहिए कि उपासना में मग्न होकर ब्रह्मानन्द-रस का पान करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्युपासकं सम्बोधयति।

पदार्थान्वयभाषाः -

हे (गिर्वणः) गीर्भिः परमात्मसंभजनकर्तः उपासक ! त्वम् (परिष्कृतस्य) स्वभावतः संस्कृतस्य (रसिनः) रसवतः (अस्य) एतस्य (सुतस्य) अभिषुतस्य ब्रह्मानन्दरसस्य (पिब) पानं कुरु। कथमिव ? (पूर्वपाः२ इव) सूर्यात् पूर्वं भूमिष्ठं जलं पिबतीति पूर्वपाः वायुः स इव। स यथा नदीसमुद्रादीनां जलं पिबति तथा त्वं ब्रह्मानन्दरसं पिबेत्यर्थः। (इयम्) एषा (चारुः) रम्या (आसुतिः) ब्रह्मानन्दरसस्य प्रवाहसन्ततिः (मदाय) उत्साहजननाय (पत्यते) समर्था भवति। [पत ऐश्वर्ये, दिवादिः ४८ इति क्षीरस्वामी] ॥३॥ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

मनुष्यैरुपासनायां मग्नैर्भूत्वा ब्रह्मानन्दरसः पातव्यः ॥३॥