वांछित मन्त्र चुनें
आर्चिक को चुनें

प्रे꣡द्धो꣢ अग्ने दीदिहि पु꣣रो꣡ नोऽज꣢꣯स्रया सू꣣꣬र्म्या꣢꣯ यविष्ठ । त्वा꣡ꣳ शश्व꣢꣯न्त꣣ उ꣡प꣢ यन्ति꣣ वा꣡जाः꣢ ॥१३७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उप यन्ति वाजाः ॥१३७५॥

मन्त्र उच्चारण
पद पाठ

प्रे꣡द्धः꣢꣯ । प्र । इ꣣द्धः । अग्ने । दीदिहि । पुरः꣢ । नः꣣ । अ꣡ज꣢꣯स्रया । अ । ज꣣स्रया । सू꣢र्म्या꣢꣯ । य꣣विष्ठ । त्वा꣡म् । श꣡श्व꣢꣯न्तः । उ꣡प꣢꣯ । य꣣न्ति । वा꣡जाः꣢꣯ ॥१३७५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1375 | (कौथोम) 6 » 1 » 10 » 3 | (रानायाणीय) 11 » 3 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

हे (यविष्ठ) अतिशय यौवनयुक्त (अग्ने) जीवात्मन् वा विद्युत् ! (प्रेद्धः) प्रदीप्त किया गया तू (अजस्रया) अक्षीण (सूर्म्या) तेजस्विता के साथ (नः पुरः) हमारे आगे (दीदिहि) चमक, (त्वाम्) तुझे (शश्वन्तः) बहुत से (वाजाः) बल (उप यन्ति) प्राप्त हैं ॥३॥

भावार्थभाषाः -

जीवात्मा में बिजली के समान बड़ी भारी शक्ति निहित है। उसका उपयोग करके मनुष्य को तेजस्वी, प्रतापी, अग्रगन्ता और महान् होना उचित है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (यविष्ठ) युवतम (अग्ने) जीवात्मन् विद्युद् वा ! (प्रेद्धः) प्रदीपितः त्वम् (अजस्रया) अक्षीणया (सूर्म्या) ज्वालया, तेजस्वितया इत्यर्थः (नः पुरः) अस्माकमग्रे (दीदिहि) दीप्यस्व। [दीदयतिः ज्वलतिकर्मा। निघं० १।१६।] (त्वाम्) भवन्तं (शश्वन्तः) बहवः। [शश्वदिति बहुनाम। निघं० ३।१।] (वाजाः) बलानि (उपयन्ति) उपगच्छन्ति ॥३॥२

भावार्थभाषाः -

जीवात्मनि विद्युतीव महती शक्तिर्निहिताऽस्ति। तामुपयुज्य मानवस्तेजस्वी प्रतापवानग्रगन्ता महांश्च भवितुमर्हति ॥३॥