वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣡पो꣢ म꣣तिः꣢ पृ꣣च्य꣡ते꣢ सि꣣च्य꣢ते꣣ म꣡धु꣢ म꣣न्द्रा꣡ज꣢नी चोदते अ꣣न्त꣢रा꣣स꣡नि꣢ । प꣡व꣢मानः सन्त꣣निः꣡ सु꣢न्व꣣ता꣡मि꣢व꣣ म꣡धु꣢मान्द्र꣣प्सः꣢꣫ परि꣣ वा꣡र꣢मर्षति ॥१३७१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥१३७१॥

मन्त्र उच्चारण
पद पाठ

उ꣡प꣢꣯ । उ꣣ । मतिः꣢ । पृ꣣च्य꣡ते꣢ । सि꣣च्य꣡ते꣢ । म꣡धु꣢꣯ । म꣣न्द्रा꣡ज꣢नी । म꣣न्द्र । अ꣡ज꣢꣯नी । चो꣣दते । अन्तः꣢ । आ꣣स꣡नि꣢ । प꣡व꣢꣯मानः । स꣣न्तनिः꣢ । स꣣म् । तनिः꣢ । सु꣣न्वता꣢म् । इ꣣व । म꣡धु꣢꣯मान् । द्र꣡प्सः꣢ । प꣡रि꣢꣯ । वा꣡र꣢꣯म् । अ꣣र्षति ॥१३७१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1371 | (कौथोम) 6 » 1 » 9 » 2 | (रानायाणीय) 11 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की उपासना का फल वर्णित है।

पदार्थान्वयभाषाः -

(मतिः) बुद्धि (उपपृच्यते उ) प्राप्त हो रही है, (मधु) माधुर्य (सिच्यते) सींचा जा रहा है, (आसनि अन्तः) मुख के अन्दर (मन्द्राजनी) आनन्दजनक शब्दों ओंकार, व्याहृति, गायत्री आदि को प्रेरित करनेवाली जिह्वा (चोदते) स्तुति-मन्त्रों को प्रेरित कर रही है। (पवमानः) बहता हुआ अथवा अन्तःकरण को पवित्र करता हुआ (सन्तनिः) भली-भाँति फैलनेवाला, (मधुमान्) मधुर (द्रप्सः) ब्रह्मानन्द-रस (वारम्) दोष-निवारक अन्तरात्मा को (परि अर्षति) प्राप्त हो रहा है, (सुन्वताम् इव) जैसे यजमानों की (पवमानः) गुरुकुल-निवास से स्वयं को पवित्र करती हुई, (मधुमान्) मधुर ज्ञान से वा मधुर व्यवहार से युक्त (सन्तनिः) सन्तान स्नातक होकर (वारम्) जन-समाज को (परि अर्षति) प्राप्त करती है ॥२॥ यहाँ श्लिष्टोपमालङ्कार है। उत्तरार्धगत कारण से पूर्वार्धगत कार्य का समर्थन होने से अर्थान्तरन्यास है। प्, म्, न्, त्, स् की अलग-अलग आवृत्ति में वृत्त्यनुप्रास है। ‘च्यते’ की आवृत्ति में यमक है। शान्त-रस है ॥२॥

भावार्थभाषाः -

उपासक के अन्तरात्मा में ब्रह्मानन्द-रस का धाराप्रवाह होने पर विलक्षण मति और विलक्षण माधुर्य अनुभूत होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मोपासनायाः फलमाह।

पदार्थान्वयभाषाः -

(मतिः) मनीषा (उप पृच्यते उ) संपृच्यते खलु। [पृची सम्पर्के।] (मधु) माधुर्यं (सिच्यते) क्षार्यते, (आसनि अन्तः) मुखाभ्यन्तरे (मन्द्राजनी) मन्द्रान् आनन्दकरान् शब्दान् ओंकारव्याहृतिगायत्र्यादीन् अजति प्रेरयतीति सा जिह्वा। [मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु, भ्वादिः, ‘स्फायितञ्चि’। उ० २।१३ इति रक् प्रत्ययः। अज गतिक्षेपणयोः, भ्वादिः।] (चोदते) स्तुतिमन्त्रान् प्रेरयति। [चुद संचोदने, चुरादिः वैदिको भ्वादावपि पठितव्यः।] (पवमानः) प्रस्रवन् अन्तःकरणं पवित्रीकुर्वन् वा (सन्तनिः) सम्यग् विस्तरणशीलः, (मधुमान्) मधुरः (द्रप्सः) ब्रह्मानन्दरसः (वारम्) दोषनिवारकम् अन्तरात्मानम् (परि अर्षति) परि गच्छति, (सुन्वताम् इव) यथा यजमानानाम् (पवमानः) गुरुकुलनिवासेन स्वात्मानं पुनानः (मधुमान्) मधुरज्ञानवान् मधुरव्यवहारो वा (सन्तनिः२) सन्तानः स्नातको भूत्वा (वारम्) जनसमाजम् (परि अर्षति) परिगच्छति ॥२॥ अत्र श्लिष्टोपमालङ्कारः। उत्तरार्धगतेन कारणेन पूर्वार्धगतस्य कार्यस्य समर्थनादर्थान्तरन्यासः। पकार-मकार-नकार-तकार-सकाराणां पृथक् पृथगावृत्तौ वृत्त्यनुप्रासः। ‘च्यते’ इत्यस्यावृत्तौ यमकं च। शान्तो रसः ॥२॥

भावार्थभाषाः -

उपासकस्यान्तरात्मं ब्रह्मानन्दरसप्रवाहे सति विलक्षणा मतिर्विलक्षणं माधुर्यं चानुभूयते ॥२॥