वांछित मन्त्र चुनें
आर्चिक को चुनें

सू꣡र्य꣢स्येव र꣣श्म꣡यो꣢ द्रावयि꣣त्न꣡वो꣢ मत्स꣣रा꣡सः꣢ प्र꣣सु꣡तः꣢ सा꣣क꣡मी꣢रते । त꣡न्तुं꣢ त꣣तं꣢꣫ परि꣣ स꣡र्गा꣢स आ꣣श꣢वो꣣ ने꣡न्द्रा꣢दृ꣣ते꣡ प꣢वते꣣ धा꣢म꣣ किं꣢ च꣣न꣢ ॥१३७०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते । तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥१३७०॥

मन्त्र उच्चारण
पद पाठ

सू꣡र्य꣢꣯स्य । इ꣣व । रश्म꣡यः꣢ । द्रा꣣वयित्न꣡वः꣢ । म꣣त्सरा꣡सः꣢ । प्र꣣सु꣡तः꣢ । प्र꣣ । सु꣡तः꣢꣯ । सा꣣क꣢म् । ई꣣रते । त꣡न्तु꣢꣯म् । त꣣त꣢म् । प꣡रि꣢꣯ । स꣡र्गा꣢꣯सः । आ꣣श꣡वः꣢ । न꣡ । इन्द्रा꣢꣯त् । ऋ꣣ते꣢ । प꣣वते । धा꣡म꣢꣯ । किम् । च꣣ । न꣢ ॥१३७०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1370 | (कौथोम) 6 » 1 » 9 » 1 | (रानायाणीय) 11 » 3 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रारम्भ में परमात्मा की उपासना का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

(सूर्यस्य) सूर्य की (रश्मयः इव) किरणों के समान (द्रावयित्नवः) द्रवित करनेवाले, (मत्सरासः) तृप्ति देनेवाले, (आशवः) वेगगामी, (प्रसुतः) प्रेरित (सर्गासः) हमारे भक्तिरस-प्रवाह (साकम्) एक साथ (ततम्) सर्वत्र फैले हुए, (तन्तुम्) मणियों में सूत्र के समान व्याप्त इन्द्र परमात्मा को (परि ईरते) चारों ओर से प्राप्त हो रहे हैं, क्योंकि (इन्द्रात् ऋते) परमात्मा के अतिरिक्त (किं चन धाम) कोई भी ज्योति (न पवते) पवित्रता नहीं देती है ॥१॥ यहाँ उपमा तथा काव्यलिङ्ग अलङ्कार है ॥१॥

भावार्थभाषाः -

परमात्मा की ही उपासना और कृपा से मनुष्य का अन्तःकरण पवित्र होता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मोपासनाविषयमाह।

पदार्थान्वयभाषाः -

(सूर्यस्य) आदित्यस्य (रश्मयः इव) किरणाः इव (द्रावयित्नवः) द्रावणशीलाः। [द्रु गतौ, णिजन्ताद् इत्नुच् प्रत्ययः।] (प्रसुतः) अभिषुताः। [प्र पूर्वात् सुवतेः क्विपि प्रथमाबहुवचने रूपम्।] (मत्सरासः) तृप्तिजनकाः, (आशवः) सद्योगामिनः, (सर्गासः) सृष्टाः भक्तिरसाः (साकम्) युगपत् (ततम्) सर्वत्र विततम् (तन्तुम्) मणिषु सूत्रवद् व्याप्तम् इन्द्रं परमात्मानम् (परि ईरते) परिगच्छन्ति। यतः (इन्द्रात् ऋते) परमात्मनोऽतिरिक्तम् (किं चन धाम) किमपि ज्योतिः (न पवते) न पुनाति ॥१॥ अत्रोपमालङ्कारः काव्यलिङ्गं च ॥१॥

भावार्थभाषाः -

परमात्मन एवोपासनया कृपया च मनुष्यस्यान्तःकरणं पवित्रं जायते ॥१॥