वांछित मन्त्र चुनें
आर्चिक को चुनें

उ꣢दु꣣ त्ये꣡ मधु꣢꣯मत्तमा꣣ गि꣢रः꣣ स्तो꣡मा꣢स ईरते । स꣣त्राजि꣡तो꣢ धन꣣सा꣡ अक्षि꣢꣯तोतयो वाज꣣य꣢न्तो꣣ र꣡था꣢ इव ॥१३६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उदु त्ये मधुमत्तमा गिरः स्तोमास ईरते । सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१३६२॥

मन्त्र उच्चारण
पद पाठ

उ꣢त् । उ꣣ । त्ये꣢ । म꣡धु꣢꣯मत्तमाः । गि꣡रः꣢꣯ । स्तो꣡मा꣢꣯सः । ई꣣रते । सत्राजि꣡तः꣢ । स꣣त्रा । जि꣡तः꣢꣯ । ध꣣नसाः꣢ । ध꣣न । साः꣢ । अ꣡क्षि꣢꣯तोतयः । अ꣡क्षि꣢꣯त । ऊ꣣तयः । वाजय꣡न्तः꣢ । र꣡था꣢꣯ । इ꣣व ॥१३६२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1362 | (कौथोम) 6 » 1 » 6 » 1 | (रानायाणीय) 11 » 2 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में २५१ क्रमाङ्क पर स्तोत्रों के विषय में की गयी थी। यहाँ स्तोताओं का विषय वर्णित है।

पदार्थान्वयभाषाः -

(सत्राजितः) सत्य को जीतनेवाले, (धनसाः) भौतिक और आध्यात्मिक धन की प्राप्ति तथा दान करनेवाले (त्ये) वे (मधुमत्तमाः) अतिशय मधुर व्यवहारवाले, (स्तोमासः) स्तोता (गिरः) विद्वान् लोग (रथाः इव) विमान यानों के समान (उदीरते उ) उपर जाते हैं अर्थात् उद्यमी होते हैं ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

परमात्मा के उपासक मन, वाणी और कर्म से सच्चे, परोपकारी, मधुर, बलवान् और पुरुषार्थी होकर अपनी और दूसरों की उन्नति करते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके २५१ क्रमाङ्के स्तोत्रविषये व्याख्याता। अत्र स्तोतृविषय उच्यते।

पदार्थान्वयभाषाः -

(सत्राजितः) सत्यजितः, (धनसाः) भौतिकमाध्यात्मिकं च धनं संभजमानाः प्रयच्छन्तश्च। [षण सम्भक्तौ, भ्वादिः। षणु दाने, तनादिः।] (अक्षितोतयः) अक्षीणरक्षाः, (वाजयन्तः) बलकार्याणि कुर्वन्तः (त्ये) ते (मधुमत्तमाः) मधुरतमव्यवहाराः, (स्तोमासः) स्तोतारः। [स्तोमासः स्तुतिकर्तारः इति ऋ० ५।८४।२ भाष्ये द०।] (गिरः) विद्वांसः। [गृणन्ति, ये ते गिरो विद्वांसः इति ऋ० १।६।६ भाष्ये द०।] (रथाः इव) विमानयानानीव (उदीरते उ) उद्गच्छन्ति, उद्यमिनो भवन्ति खलु ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

परमात्मोपासका मनसा वाचा कर्मणा च सत्याः परोपकारिणो मधुरा बलिनः पुरुषार्थिनश्च भूत्वा स्वकीयं परेषां चोत्कर्षं साधयन्ति ॥१॥