वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣡ पु꣢ना꣣न꣢꣫ उप꣣ सू꣢रे꣣ द꣡धा꣢न꣣ ओ꣡भे अ꣢꣯प्रा꣣ रो꣡द꣢सी꣣ वी꣡ ष आ꣢꣯वः । प्रि꣣या꣢ चि꣣द्य꣡स्य꣢ प्रिय꣣सा꣡स꣢ ऊ꣣ती꣢ स꣣तो꣡ धनं꣢꣯ का꣣रि꣢णे꣣ न꣡ प्र य꣢꣯ꣳसत् ॥१३५८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स पुनान उप सूरे दधान ओभे अप्रा रोदसी वी ष आवः । प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यꣳसत् ॥१३५८॥

मन्त्र उच्चारण
पद पाठ

सः । पु꣣नानः꣢ । उ꣡प꣢꣯ । सू꣡रे꣢꣯ । द꣡धा꣢꣯नः । आ । उ꣣भे꣡इति꣢ । अ꣣प्राः । रो꣡दसी꣣इ꣡ति꣢ । वि । सः । आ꣣वरि꣡ति꣢ । प्रि꣣या꣢ । चि꣣त् । य꣡स्य꣢꣯ । प्रि꣣यसा꣡सः꣢ । ऊ꣣ती꣢ । स꣣तः꣢ । ध꣡न꣢꣯म् । का꣣रि꣡णे꣢ । न । प्र । य꣣ꣳसत् ॥१३५८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1358 | (कौथोम) 6 » 1 » 4 » 2 | (रानायाणीय) 11 » 2 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की महिमा का वर्णन है।

पदार्थान्वयभाषाः -

(सः) वह सोम अर्थात् जगत् का रचयिता परमेश्वर (उभे रोदसी) द्यावापृथिवी दोनों को अर्थात् पृथिवी को और द्युलोकवर्ती अन्य ग्रहोपग्रहों को (पुनानः) पवित्र करता हुआ, तथा (सुरे उप) सूर्य की नियन्त्रण-कक्षा में (दधानः) धारण करता हुआ (आ पप्राः) सूर्य के प्रकाश से आपूर्ण करता है। (सः) वह उन द्यावापृथिवियों को (वि आवः च) विस्पष्ट भी करता है। (सतः) विद्यमान (यस्य) जिस सोम परमेश्वर के रचे हुए (प्रिया) प्रिय लगनेवाले, (प्रियसासः) प्रिय अभीष्ट को देनेवाले पदार्थ (ऊती) सबकी रक्षार्थ होते हैं, वह हमें (धनम्) धन (प्र यंसत्) प्रदान करे, (कारिणे न) जैसे कर्म करनेवाले सेवक को वेतन दिया जाता है ॥३॥ यहाँ उपमालङ्कार है। ‘प्रिया, प्रिय’ में छेकानुप्रास है ॥२॥

भावार्थभाषाः -

इस ब्रह्माण्ड में द्युलोक-पृथिवीलोक के धारण आदि की जो भी व्यवस्था दिखाई देती है, वह सब परमात्मा द्वारा ही की गयी है। जैसे सेवक को वेतन दिया जाता है, वैसे ही स्तोता को परमात्मा पुरुषार्थ और ऐश्वर्य देता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्ममहिमानमाचष्टे।

पदार्थान्वयभाषाः -

(सः) असौ सोमः जगत्स्रष्टा परमेश्वरः (उभे रोदसी) उभे द्यावापृथिव्यौ, पृथिवीं द्युलोकवर्तिनः अन्यान् ग्रहोपग्रहांश्चेत्यर्थः (पुनानः) पवित्रीकुर्वाणः (सूरे उप) सूर्यस्य नियन्त्रणकक्षायाम् (दधानः) धारयन् (आ पप्राः) सूर्यप्रकाशेन आपूरितवानस्ति। (सः) असौ ते द्यावापृथिव्यौ (वि आवः च) विवृतवान् अस्ति च। [वृणोतेः लुङि ‘मन्त्रे घसह्वर०’। अ० २।४।८१ इति च्लेर्लुक्। ‘छन्दस्यपि दृश्यते’। अ० ६।४।७३ इत्याडागमः। संहितायां ‘वी’ इति छान्दसो दीर्घः, ‘षः’ इत्यत्र ‘पूर्वपदात्’ अ० ८।३।१०६ इति षत्वम्।] (सतः) विद्यमानस्य (यस्य) यस्य सोमस्य परमेश्वरस्य, येन सोमेन परमेश्वरेण रचिता इत्यर्थः (प्रिया) प्रियाः। [सुपां सुलुक्० अ० ७।१।३९ इति जसः आकारादेशः।] (प्रियसासः) प्रियस्य अभीष्टस्य दातारः पदार्थाः। [प्रियं सन्वन्ति ददति इति प्रियसाः। जसोऽसुगागमे प्रियसासः।] (ऊती) सर्वेषाम् ऊत्यै रक्षायै भवन्ति, सः अस्मभ्यम् (धनम्) ऐश्वर्यम् (प्र यंसत्) प्रयच्छतु, (कारिणे न) यथा कर्मकराय वेतनं दीयते तथा। [यंसत् इत्यत्र यच्छतेर्लेटि तिपि सिप् अडागमश्च] ॥२॥ अत्रोपमालङ्कारः। ‘प्रिया, प्रिय’ इति छेकानुप्रासः ॥२॥

भावार्थभाषाः -

ब्रह्माण्डेऽस्मिन् द्यावापृथिवीधारणादिरूपा यापि व्यवस्था दृश्यते सा सर्वापि परमात्मकृतैव। यथा कर्मकराय वेतनं प्रदीयते तथा स्तोत्रे परमात्मा पुरुषार्थमैश्वर्यं च प्रयच्छति ॥२॥