वांछित मन्त्र चुनें
आर्चिक को चुनें

य꣢꣫त्सानोः꣣ सा꣡न्वारु꣢꣯हो꣣ भू꣡र्यस्प꣢꣯ष्ट꣣ क꣡र्त्व꣢म् । त꣢꣫दिन्द्रो꣣ अ꣡र्थं꣢ चेतति यू꣣थे꣡न꣢ वृ꣣ष्णि꣡रे꣢जति ॥१३४५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥१३४५॥

मन्त्र उच्चारण
पद पाठ

य꣢त् । सा꣡नोः꣢꣯ । सा꣡नु꣢꣯ । आ꣡रु꣢꣯हः । आ꣣ । अ꣡रुहः꣢꣯ । भू꣡रि꣢꣯ । अ꣡स्प꣢꣯ष्ट । क꣡र्त्व꣢꣯म् । तत् । इ꣡न्द्रः꣢꣯ । अ꣡र्थ꣢꣯म् । चे꣣तति । यूथे꣡न꣢ । वृ꣣ष्णिः꣢ । ए꣣जति ॥१३४५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1345 | (कौथोम) 5 » 2 » 23 » 2 | (रानायाणीय) 10 » 12 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर के सहायक होने का वर्णन है।

पदार्थान्वयभाषाः -

मनुष्य (यत्) जब (सानोः सानु) एक शिखर से दूसरे उच्चतर शिखर पर, अर्थात् एक लक्ष्य को पार करके उससे ऊँचे दूसरे लक्ष्य पर (आरुहः) चढ़कर पहुँच जाता हैऔर (भूरि) बहुत से (कर्त्वम्) करने योग्य कार्य को (अस्पष्ट) करता है, (तत्) तब (इन्द्रः) विघ्नविनाशक परमेश्वर, उसके (अर्थम्) उदेश्य को (चेतति) जान लेता है और (वृष्णिः) बल, सुख, आदि को बरसानेवाला होता हुआ (यूथेन) गुणसमूह के साथ (एजति) उसे प्राप्त होता है ॥२॥

भावार्थभाषाः -

प्रगति के पथ पर जाते हुए मनुष्य का जगदीश्वर परम सहायक हो जाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरस्य सहायकत्वमाह।

पदार्थान्वयभाषाः -

मनुष्यः (यत्) यदा (सानोः सानु) शिखरात् उच्चतरं शिखरान्तरम्, एकं लक्ष्यं प्राप्य उच्चतरं लक्ष्यान्तरमित्यर्थः (आरुहः) आरोहति। [अत्र पुरुषव्यत्ययः।] (भूरि) बहु च (कर्त्वम्) कर्तुं योग्यं कार्यम् (अस्पष्ट) स्पृशति, करोतीत्यर्थः। [स्पश बाधनस्पर्शयोः, भ्वादिः। लडर्थे लुङ्,व्यत्ययेनात्मनेपदम्।] (तत्) तदा (इन्द्रः) विघ्नविदारकः परमेश्वरः तस्य (अर्थम्) उद्देश्यम् (चेतति) जानाति, अपि च (वृष्णिः) बलसुखादीनां वर्षकः सन् (यूथेन)) गुणगणेन सह (एजति) तं प्राप्नोति [एजति गतिकर्मा। निघं० २।१४] ॥२॥२

भावार्थभाषाः -

प्रगतिपथं गच्छतो मानवस्य जगदीश्वरः परमः सहायको जायते ॥२॥