वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

क꣣दा꣡ मर्त꣢꣯मरा꣣ध꣡सं꣢ प꣣दा꣡ क्षुम्प꣢꣯मिव स्फुरत् । क꣣दा꣡ नः꣢꣯ शुश्रव꣣द्गि꣢र꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् । कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥१३४३॥

मन्त्र उच्चारण
पद पाठ

क꣣दा꣢ । म꣡र्त꣢꣯म् । अ꣣राध꣡स꣢म् । अ꣣ । राध꣡स꣢म् । प꣣दा꣢ । क्षु꣡म्प꣢꣯म् । इ꣡व । स्फुरत् । कदा꣢ । नः꣣ । शुश्रवत् । गि꣡रः꣢꣯ । इ꣡न्द्रः꣢꣯ । अ꣣ङ्ग꣢ ॥१३४३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1343 | (कौथोम) 5 » 2 » 22 » 3 | (रानायाणीय) 10 » 12 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

(अङ्ग) हे भद्र ! (इन्द्रः) वीर परमेश्वर वा वीर राजा आप (कदा) कब (अराधसम्) समाज-सेवा न करनेवाले स्वार्थपरायण (मर्तम्) मनुष्य को (पदा) पैर से (क्षुम्पम् इव) खुम्भ के समान (स्फुरत्) विचलित कर दोगे, (कदा) कब (नः) हमें (गिरः) अपनी सन्देश-वाणियाँ (शुश्रवत्) सुनाओगे ॥३॥ यहाँ उपमालङ्कार है ॥३॥

भावार्थभाषाः -

परमात्मा के समान राजा भी दुष्टों को दण्डित करे और सज्जनों की वाणियाँ सुने तथा अपनी रमणीय, उपदेशप्रद वाणियाँ उन्हें सुनाये ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(अङ्ग) हे भद्र ! (इन्द्रः) वीरः परमेश्वरो वीरो नृपतिर्वा भवान् (कदा) कस्मिन् काले (अराधसम्) समाजसेवामकुर्वाणम् (मर्तम्) मनुष्यम् (पदा) पादेन (क्षुम्पम्२ इव) अहिच्छत्रकम् इव (स्फुरत्) विचालयिष्यति। [स्फुरति हन्तिकर्मा। निघं० २।१९।, लेटि रूपम्।] (कदा) कस्मिन् काले, (नः) अस्मान् (गिरः) स्वकीयाः सन्देशवाचः (शुश्रवत्) श्रावयिष्यति। [शृणोतेर्णिचि लुङि रूपम्। अडागमाभावश्छान्दसः] ॥३॥३ यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे—[क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति। कदा नः श्रोष्यति गिर इन्द्रो अङ्ग। अङ्गेति क्षिप्रनाम। निरु० ५।१७।] ॥ अत्रोपमालङ्कारः ॥३॥

भावार्थभाषाः -

परमात्मवन्नृपतिरपि दुष्टान् दण्डयेत् सज्जनानां च वाचः शुणृयात् स्वकीयाश्च रमणीया उपदेशप्रदा वाचस्तान् श्रावयेत् ॥३॥