वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

य꣢श्चि꣣द्धि꣡ त्वा꣢ ब꣣हु꣢भ्य꣣ आ꣢ सु꣣ता꣡वा꣢ꣳ आ꣣वि꣡वा꣢सति । उ꣣ग्रं꣡ तत्प꣢꣯त्यते꣣ श꣢व꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यश्चिद्धि त्वा बहुभ्य आ सुतावाꣳ आविवासति । उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥१३४२॥

मन्त्र उच्चारण
पद पाठ

यः । चि꣣त् । हि꣢ । त्वा꣣ । बहु꣡भ्यः꣢ । आ । सु꣣ता꣢वा꣢न् । आ꣣वि꣡वा꣢सति । आ꣣ । वि꣡वा꣢꣯सति । उ꣣ग्र꣢म् । तत् । प꣣त्यते । श꣡वः꣢꣯ । इ꣡न्द्र꣢꣯ । अ꣣ङ्ग꣢ ॥१३४२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1342 | (कौथोम) 5 » 2 » 22 » 2 | (रानायाणीय) 10 » 12 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय वर्णित है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे परमात्मन् ! (बहुभ्यः आ) बहुतों में से (यः चित् हि) जो (सुतावान्) श्रद्धारस को बहानेवाला होकर (त्वा) आपकी (आ विवासति) पूजा करता है, वह (तत्) अद्वितीय (उग्रं शवः) प्रचण्ड आत्मबल (पत्यते) प्राप्त कर लेता है। (अङ्ग) हे परमात्मन् ! वह आप (इन्द्रः) इन्द्र नामवाले हो ॥ द्वितीय—राजा के पक्ष में। हे राजन् ! (यः चित् हि) जो प्रजाजन (बहुभ्यः) बहुतों में से (आ) लाकर, चुनकर (सुतावान्) आपका अभिषेक करके (त्वा) आपको (आ विवासति) सत्कृत करता है, वह (तत्) अद्वितीय, (उग्रं शवः) प्रचण्ड बल (पत्यते) प्राप्त कर लेता है। (अङ्ग) हे राजन् ! वह आप (इन्द्रः) इन्द्र नाम से कहे जाते हो ॥२॥ यहाँ श्लेषालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे परमेश्वर अपने स्तोताओं को आत्मबल देता है, वैसे ही राष्ट्र में राजा भी प्रजाजनों में आत्मविश्वास उत्पन्न करे ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अत पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपरः। हे परमात्मन् ! (बहुभ्यः आ) अनेकेभ्यः (यः चित् हि) यः खलु (सुतावान्) अभिषुतश्रद्धारसः (त्वा) त्वाम् (आ विवासति) पूजयति सः (तत्) अद्वितीयम् (उग्रं शवः) प्रचण्डम् आत्मबलम् (पत्यते) प्राप्नोति। [पत्लृ पतने, भ्वादिः, व्यत्ययेन श्यन्।] (अङ्ग) हे भद्र ! स त्वम् (इन्द्रः) इन्द्रनामा असि ॥ द्वितीयः—नृपतिपरः। हे राजन् ! (यः चित् हि) यः खलु प्रजाजनः (बहुभ्यः) अनेकेभ्यः (आ) आनीय निर्वाच्य (सुतावान्) कृताभिषेकः (त्वा) त्वाम् (आ विवासति) सत्करोति, सः (तत्) अद्वितीयम् (उग्रं शवः) प्रचण्डं बलम् (पत्यते) प्राप्नोति। (अङ्ग) हे भद्र ! स त्वम् (इन्द्रः) इन्द्रनाम्ना कीर्त्यसे ॥२॥२ अत्र श्लेषालङ्कारः ॥२॥

भावार्थभाषाः -

यथा परमेश्वरः स्वस्तोतृभ्य आत्मबलं प्रयच्छति तथैव राष्ट्रे नृपतिरपि प्रजाजनेष्वात्मविश्वासमुत्पादयेत् ॥२॥