वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣢री꣣तो꣡ षि꣢ञ्चता सु꣣त꣢꣫ꣳ सोमो꣣ य꣡ उ꣢त्त꣣म꣢ꣳ ह꣣विः꣢ । द꣣धन्वा꣡ꣳ यो नर्यो꣢꣯ अ꣣प्स्वा꣢३꣱न्त꣢꣫रा सु꣣षा꣢व꣣ सो꣢म꣣म꣡द्रि꣢भिः ॥१३१३

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

परीतो षिञ्चता सुतꣳ सोमो य उत्तमꣳ हविः । दधन्वाꣳ यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥१३१३

मन्त्र उच्चारण
पद पाठ

प꣡रि꣢꣯ । इ꣣तः꣢ । सि꣣ञ्चत । सुत꣢म् । सो꣡मः꣢꣯ । यः । उ꣣त्तम꣢म् । ह꣣विः꣢ । द꣣धन्वा꣢न् । यः । न꣡र्यः꣢꣯ । अ꣣प्सु꣢ । अ꣣न्तः꣢ । आ । सु꣣षा꣡व꣢ । सो꣡म꣢꣯म् । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः ॥१३१३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1313 | (कौथोम) 5 » 2 » 12 » 1 | (रानायाणीय) 10 » 9 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५१२ क्रमाङ्क पर सोमरस के पक्ष में और भक्तिरस के विषय में की जा चुकी है। यहाँ ब्रह्मानन्द-रस का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे मनुष्यो ! तुम (इतः) इस रसमय परमात्मा-रूप सोम में से (सुतम्) निकले हुए आनन्द-रस को (परि सिञ्चत) चारों ओर बरसाओ, (यः सोमः) जो रस का भण्डार परमात्मा (उत्तमं हविः) सबसे अधिक उत्कृष्ट ग्राह्य वस्तु है, (नर्यः) मनुष्यों का हित करनेवाला (यः) जो सोम परमात्मा (दधन्वान्) उपासकों को सहारा देनेवाला होता है और जिस (सोमम्) रसनिधि परमात्मा को, उपासक (अद्रिभिः) ध्यानरूप सिलबट्टों से (अप्सु अन्तः) प्राणों के अन्दर (आ सुषाव) अभिषुत करता है ॥१॥

भावार्थभाषाः -

उपासकों को चाहिए कि परब्रह्म के पास से परमानन्द प्राप्त करके उसे दूसरों के लिए भी बरसाएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५१२ क्रमाङ्के सोमरसपक्षे भक्तिरसविषये च व्याख्याता। अत्र ब्रह्मानन्दरसविषय उच्यते।

पदार्थान्वयभाषाः -

हे मनुष्याः ! यूयम् (इतः) अस्मात् सोमात् रसमयात् परमात्मनः (सुतम्) अभिषुतम् आनन्दरसम् (परि सिञ्चत) परितो वर्षत, (यः सोमः) यो रसागारः परमात्मा (उत्तमं हविः) उत्कृष्टतमम् आदातव्यं वस्तु विद्यते। [हूयते आदीयते इति हविः। हु दानादनयोः आदाने चेत्येके।] (नर्यः) नराणां हितकर्ता (यः) सोमः परमात्मा (दधन्वान्) उपासकान् धृतवान् भवसि। यं च (सोमम्) रसनिधिं परमात्मानम्, उपासकः (अद्रिभिः) ध्यानरूपैः अभिषवपाषाणैः (अप्सु अन्तः) प्राणेषु मध्ये (आ सुषाव) आ सुनोति ॥१॥२

भावार्थभाषाः -

परब्रह्मणः सकाशात् परमानन्दं प्राप्य स उपासकैरन्येभ्योऽपि वर्षणीयः ॥१॥