वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: शतं वैखानसाः छन्द: गायत्री स्वर: षड्जः काण्ड:

प꣡व꣢मानस्य꣣ जि꣡घ्न꣢तो꣣ ह꣡रे꣢श्च꣣न्द्रा꣡ अ꣢सृक्षत । जी꣣रा꣡ अ꣢जि꣣र꣡शो꣢चिषः ॥१३१०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत । जीरा अजिरशोचिषः ॥१३१०॥

मन्त्र उच्चारण
पद पाठ

प꣡व꣢꣯मानस्य । जि꣡घ्न꣢꣯तः । ह꣡रेः꣢꣯ । च꣣न्द्राः꣢ । अ꣣सृक्षत । जीराः꣢ । अ꣣जिर꣡शो꣢चिषः । अ꣣जिर꣢ । शो꣣चिषः ॥१३१०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1310 | (कौथोम) 5 » 2 » 11 » 1 | (रानायाणीय) 10 » 9 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा की धाराओं का वर्णन है।

पदार्थान्वयभाषाः -

(पवमानस्य) अन्तरात्मा को पवित्र करनेवाले, (जिघ्नतः) दोषों को विनष्ट करनेवाले, (हरेः) चित्ताकर्षक परमात्मा की (चन्द्राः) आनन्ददायिनी (अजिरशोचिषः) अक्षय प्रकाशवाली (जीराः) शीघ्रगामिनी आनन्द-धाराएँ (असृक्षत) छूट रही हैं ॥१॥

भावार्थभाषाः -

परमात्मा की आनन्द-धाराओं में डुबकी लगाकर स्तोता जन निर्मल अन्तःकरणवाले होकर कृतकृत्य हो जाते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मनो धारा वर्णयति।

पदार्थान्वयभाषाः -

(पवमानस्य) अन्तरात्मानं पुनानस्य, (जिघ्नतः) दोषान् विनाशयतः [हन्तेः शतरि छान्दसः शपः श्लुः।] (हरेः) चित्ताकर्षकस्य परमात्मनः (चन्द्राः) आह्लादकारिण्यः,(अजिरशोचिषः) अक्षयरोचिषः, (जीराः) क्षिप्रगामिन्यः आनन्दधाराः। [जीराः इति क्षिप्रनाम। निघं० २।१५।] (असृक्षत) विसृज्यन्ते ॥१॥

भावार्थभाषाः -

परमात्मन आनन्दधारासु निमज्ज्य स्तोतारो निर्मलान्तःकरणाः सन्तः कृतकृत्या जायन्ते ॥१॥