वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣢ म꣣ह्ना꣡ विश्वा꣢꣯ दुरि꣣ता꣡नि꣢ सा꣣ह्वा꣢न꣣ग्नि꣡ ष्ट꣢वे꣣ द꣢म꣣ आ꣢ जा꣣त꣡वे꣢दाः । स꣡ नो꣢ रक्षिषद्दुरि꣣ता꣡द꣢व꣣द्या꣢द꣣स्मा꣡न्गृ꣢ण꣣त꣢ उ꣣त꣡ नो꣢ म꣣घो꣡नः꣢ ॥१३०५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥१३०५॥

मन्त्र उच्चारण
पद पाठ

सः । म꣣ह्ना꣢ । वि꣡श्वा꣢ । दु꣣रिता꣡नि꣢ । दुः꣣ । इता꣡नि꣢ । सा꣣ह्वा꣢न् । अ꣣ग्निः꣢ । स्त꣣वे । द꣡मे꣢꣯ । आ । जा꣣त꣡वे꣢दाः । जा꣣त꣢ । वे꣣दाः । सः꣢ । नः꣣ । रक्षिषत् । दुरिता꣢त् । दुः꣣ । इता꣢त् । अ꣣वद्या꣢त् । अ꣣स्मा꣢न् । गृ꣣णतः꣢ । उ꣣त꣢ । नः꣣ । म꣡घो꣢नः ॥१३०५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1305 | (कौथोम) 5 » 2 » 9 » 2 | (रानायाणीय) 10 » 8 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह कहा गया है कि परमेश्वर हमें किस तरह उपकृत करे।

पदार्थान्वयभाषाः -

(मह्ना) महिमा से (विश्वा) सब (दुरितानि) पाप, दुःख, दुर्गुण, दुर्व्यसन आदियों को (साह्वान्) नष्ट कर देनेवाला, (जातवेदाः) सर्वज्ञ और सर्वान्तर्यामी (अग्निः) अग्रणायक परमेश्वर (दमे) अन्तरात्मा-रूप घर में (आ स्तवे) प्रतिष्ठा पाता है। (सः) वह परमेश्वर (नः) हमें (अवद्यात्) निन्दनीय (दुरितात्) पाप से (रक्षिषत्) बचाये। (गृणतः) अर्चना करनेवाले (अस्मान्) हम स्तोताओं को (उत्) और (नः) हमारे (मघोनः) धनिक पुत्र, पौत्र, पत्नी आदि की (रक्षिषत्) रक्षा करे ॥२॥

भावार्थभाषाः -

परमात्मा को ध्याकर, उससे शुभ प्रेरणा पाकर हम और हमारे सम्बन्धी जन सब दुर्गुण, दुर्व्यसन, दुःख आदि को दूर कर देवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरोऽस्मान् कथमुपकुर्यादित्याह।

पदार्थान्वयभाषाः -

(मह्ना) महिम्ना (विश्वा) विश्वानि (दुरितानि) पापदुःखदुर्गुणदुर्व्यसनादीनि (साह्वान्) अभिभूतवान्। [सहतेः लिटः क्वसौ ‘दाश्वान्साह्वान्मीढ्वांश्च। अ० ६।१।१२’ इत्यनेन परस्मैपदमुपधादीर्घत्वमद्विर्वचनमनिट्त्वं च निपात्यते।] (जातवेदाः) सर्वज्ञः सर्वान्तर्यामी च (अग्निः) अग्रनायकः परमेश्वरः (दमे) अन्तरात्मरूपे गृहे। [दम इति गृहनाम। निघं० ३।४।] (आ स्तवे) आ स्तूयते। (सः) परमेश्वरः (नः) अस्मान् (अवद्यात्) गर्ह्यात्। [अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु। अ० ३।१।१०१ इति गर्ह्यार्थे निपातनम्।] (दुरितात्) पापात् (रक्षिषत्) रक्षतु। [रक्षतेर्लेटि रूपम्।] (गृणतः) अर्चतः। [गृणातिः अर्चतिकर्मा। निघं० ३।१४।] (अस्मान्) स्तोतॄन् (उत) अपि च (नः) अस्माकम् (मघोनः) धनिकान् पुत्रपौत्रकलत्रादीन् (रक्षिषत्) रक्षतु ॥२॥२

भावार्थभाषाः -

परमात्मानं ध्यात्वा ततः सत्प्रेरणां प्राप्य वयमस्माकं सम्बन्धिनश्च सर्वाणि दुर्गुणदुर्व्यसनदुःखादीनि दूरीकुर्याम ॥२॥