वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नृमेध आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣ष꣢꣫ नृभि꣣र्वि꣡ नी꣢यते दि꣣वो꣢ मू꣣र्धा꣡ वृषा꣢꣯ सु꣣तः꣢ । सो꣢मो꣣ व꣡ने꣢षु विश्व꣣वि꣢त् ॥१२८८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः । सोमो वनेषु विश्ववित् ॥१२८८॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । नृ꣡भिः꣢꣯ । वि । नी꣣यते । दिवः꣢ । मू꣣र्धा꣢ । वृ꣡षा꣢꣯ । सु꣣तः꣢ । सो꣡मः꣢꣯ । व꣡ने꣢꣯षु । वि꣡श्ववि꣢त् । वि꣣श्व । वि꣢त् ॥१२८८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1288 | (कौथोम) 5 » 2 » 6 » 3 | (रानायाणीय) 10 » 5 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर परमात्मा का ही विषय है।

पदार्थान्वयभाषाः -

(दिवः मूर्धा) तेज का शिरोमणि, (वृषा) सुख की वर्षा करनेवाला, (विश्ववित्) सर्वज्ञ, सर्वान्तर्यामी, (वनेषु) एकान्त जंगलों में (नृभिः) उपासक मनुष्यों से (सुतः) ध्यान द्वारा प्रकट किया गया (एषः) यह (सोमः) रसमय परमेश्वर, उनके द्वारा (वि नीयते) विशेष रूप से जीवन में लाया जाता है ॥३॥

भावार्थभाषाः -

उपासक लोग परमात्मा का साक्षात्कार करके उसे अपने जीवन का अङ्ग बना लें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनः परमात्मन एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(दिवः मूर्धा) तेजसः शिरोमणिः, (वृषा) सुखवर्षकः, (विश्ववित्) सर्वज्ञः सर्वान्तर्यामी, (वनेषु) विजनेषु अरण्येषु (नृभिः) उपासकैर्मनुष्यैः (सुतः) ध्यानेन आविष्कृतः (एषः) अयम् (सोमः) रसमयः परमेश्वरः तैः (वि नीयते) विशेषेण जीवने आनीयते ॥३॥

भावार्थभाषाः -

उपासका जनाः परमात्मानं साक्षात्कृत्य तं स्वजीवनस्याङ्गतां नयेयुः ॥३॥