वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: नृमेध आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣ष꣢ क꣣वि꣢र꣣भि꣡ष्टु꣢तः प꣣वि꣢त्रे꣣ अ꣡धि꣢ तोशते । पु꣣ना꣢꣫नो घ्नन्नप꣣ द्वि꣡षः꣢ ॥१२८६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एष कविरभिष्टुतः पवित्रे अधि तोशते । पुनानो घ्नन्नप द्विषः ॥१२८६॥

मन्त्र उच्चारण
पद पाठ

ए꣣षः꣢ । क꣣विः꣢ । अ꣣भि꣡ष्टु꣢तः । अ꣣भि꣢ । स्तु꣣तः । प꣣वि꣡त्रे꣢ । अ꣡धि꣢꣯ । तो꣣शते । पुनानः꣢ । घ्नन् । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥१२८६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1286 | (कौथोम) 5 » 2 » 6 » 1 | (रानायाणीय) 10 » 5 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा का विषय है।

पदार्थान्वयभाषाः -

(अभिष्टुतः) स्तुति किया हुआ (कविः) मेधावी, क्रान्तद्रष्टा (एषः) यह सोम परमेश्वर (पुनानः) अन्तःकरण को पवित्र करता हुआ (द्विषः) द्वेषवृत्तियों को (अपघ्नन्) मार भगाता हुआ (पवित्रे अधि) पवित्र अन्तरात्मा में (तोशते) प्रदीप्त होता है ॥१॥

भावार्थभाषाः -

मलिन दर्पण में जैसे प्रतिबिम्ब भासित नहीं होता, वैसे ही मलिन अन्तरात्मा में परमेश्वर प्रकाशित नहीं होता ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मविषयमाह।

पदार्थान्वयभाषाः -

(अभिष्टुतः) स्तुतिविषयीकृतः (कविः) मेधावी क्रान्तद्रष्टा (एषः) अयं सोमः परमेश्वरः (पुनानः) अन्तःकरणं पवित्रं कुर्वन्, (द्विषः) द्वेषवृत्तीः (अपघ्नन्) अपहिंसन् (पवित्रे अधि) पवित्रे अन्तःकरणे (तोशते२) दीप्यते ॥१॥

भावार्थभाषाः -

मलिने दर्पणे यथा प्रतिबिम्बं न भासते तथैव मलिनेऽन्तरात्मनि परमेश्वरो न प्रकाशते ॥१॥