वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: राहूगण आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

ए꣣तं꣢ त्रि꣣त꣢स्य꣣ यो꣡ष꣢णो꣣ ह꣡रि꣢ꣳ हिन्व꣣न्त्य꣡द्रि꣢भिः । इ꣢न्दु꣣मि꣡न्द्रा꣢य पी꣣त꣡ये꣢ ॥१२७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

एतं त्रितस्य योषणो हरिꣳ हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥१२७५॥

मन्त्र उच्चारण
पद पाठ

ए꣣त꣢म् । त्रि꣣त꣡स्य꣢ । यो꣡ष꣢꣯णः । ह꣡रि꣢꣯म् । हि꣣न्वन्ति । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । इ꣡न्दु꣢꣯म् । इ꣡न्द्रा꣢꣯य । पी꣣त꣡ये꣢ ॥१२७५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1275 | (कौथोम) 5 » 2 » 4 » 2 | (रानायाणीय) 10 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा के दर्शन का विषय है।

पदार्थान्वयभाषाः -

(त्रितस्य) धारणावती बुद्धि में बहुत अधिक बढ़े हुए उपासक की (योषणः) ध्यानवृत्तियाँ (एतम्) इस (हरिम्) दोषहर्ता (इन्दुम्) रसनिधि परमेश्वर को (इन्द्राय पीतये) जीवात्मा द्वारा पिये जाने के लिए (अद्रिभिः) प्रणव-जप आदि रूप सिल-बट्टों से (हिन्वन्ति) प्रेरित करती हैं ॥२॥

भावार्थभाषाः -

योगाभ्यास द्वारा मनुष्य परमात्मा का साक्षात्कार करने में समर्थ हो सकता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मदर्शनविषयमाह।

पदार्थान्वयभाषाः -

(त्रितस्य) मेधया तीर्णतमस्य उपासकस्य। [त्रितस्तीर्णतमो मेधया। निरु० ४।६।] (योषणः) ध्यानवृत्तयः। [याः युवन्ति मेलयन्ति परमात्मानं जीवात्मना सह ताः योषणः। यु मिश्रणामिश्रणयोः, अदादिः।] (एतम्) इमम् (हरिम्) दोषहर्तारम् (इन्दुम्) रसनिधिं परमेश्वरम् (इन्द्राय पीतये) जीवात्मनः पानाय (अद्रिभिः) प्रणवजपादिरूपैः पाषाणैः (हिन्वन्ति) प्रेरयन्ति ॥२॥

भावार्थभाषाः -

योगाभ्यासेन मनुष्यः परमात्मानं साक्षात्कर्त्तुं क्षमते ॥२॥

टिप्पणी: १. ऋ० ९।३२।२, साम० ७७१। उभयत्र ‘आदीं॑ त्रि॒तस्य॒’ इति भेदः, ऋषिश्च श्यावाश्व आत्रेयः। ऋ० ९।३८।२।