वांछित मन्त्र चुनें
आर्चिक को चुनें

म꣣ह꣡त्तत्सोमो꣢꣯ महि꣣ष꣡श्च꣢कारा꣣पां꣡ यद्गर्भोऽवृ꣢꣯णीत दे꣣वा꣢न् । अ꣡द꣢धा꣣दि꣢न्द्रे꣣ प꣡व꣢मान꣣ ओ꣡जोऽज꣢꣯नय꣣त्सू꣢र्ये꣣ ज्यो꣢ति꣣रि꣡न्दुः꣢ ॥१२५५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥१२५५॥

मन्त्र उच्चारण
पद पाठ

म꣣ह꣢त् । तत् । सो꣡मः꣢꣯ । म꣣हिषः꣢ । च꣣कार । अ꣣पा꣢म् । यत् । ग꣡र्भः꣢꣯ । अ꣡वृ꣢꣯णीत । दे꣣वा꣢न् । अ꣡द꣢꣯धात् । इ꣡न्द्रे꣢꣯ । प꣡व꣢꣯मानः । ओ꣡जः꣢꣯ । अ꣡ज꣢꣯नयत् । सू꣡र्ये꣢꣯ । ज्यो꣡तिः꣢꣯ । इ꣡न्दुः꣢꣯ ॥१२५५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1255 | (कौथोम) 5 » 2 » 1 » 3 | (रानायाणीय) 10 » 1 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

तृतीय ऋचा की व्याख्या पूर्वार्चिक में ५४२ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ भी उसी विषय का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(महिषः) महान् (सोमः) जगत् का रचयिता परमेश्वर (तत्) उस आगे वर्णित किये गये (महत्) महत्त्वपूर्ण कर्म को (चकार) करता है (यत्) कि (अपाम्) जल आदि पदार्थों में भी (गर्भः) गर्भरूप से विद्यमान वह (देवान्) सूर्य, चन्द्र, वायु, विद्युत् आदियों को वा प्राण, मन, चक्षु, श्रोत्र आदियों को (अवृणीत) रक्षणीय रूप में वरता है। (पवमानः) उस कर्मशूर ने (इन्द्रे) प्राण, पवन वा मन में (ओजः) बल (अदधात्) स्थापित किया है, (इन्दुः) उस ज्योतिष्मान् ने (सूर्ये) सूर्य में (ज्योतिः) ज्योति को (अजनयत्) उत्पन्न किया है ॥३॥

भावार्थभाषाः -

परमात्मा के महान् कर्म बड़े ही आश्चर्यजनक हैं। प्राण में साँस की शक्ति, पवन में गति, मन में संकल्प, सूर्य में दीप्ति, चाँद में चाँदनी, नदियों में प्रवाह, पहाड़ों में दृढ़ता वही स्थापित करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तृतीया ऋक् पूर्वार्चिके ५४२ क्रमाङ्के परमात्मविषये व्याख्यातपूर्वा। अत्रापि स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

(महिषः) महान्, (सोमः) जगत्स्रष्टा परमेश्वरः (तत्) वर्ण्यमानम् (महत्) महत्त्वपूर्णं कर्म (चकार) करोति (यत्) अपाम् उदकादीनां पदार्थानाम् (गर्भः) गर्भरूपेण विद्यमानः सः (देवान्) सूर्यचन्द्रवायुविद्युदादीन् प्राणमनश्चक्षुःश्रोत्रादीन् वा (अवृणीत) रक्ष्यत्वेन वृणीते। (पवमानः) कर्मशूरः सः। [पवते गतिकर्मा। निघं० २।१४।] (इन्द्रे) प्राणे, पवने, मनसि वा। [प्राण इवेन्द्रः। श० १२।९।१।१४। यो वै वायुः स इन्द्रो य इन्द्रः स वायुः। श० ४।१।३।१९। मन एवेन्द्रः। श० १२।९।१।१३।] (ओजः) बलम् (अदधात्) अस्थापयत्। (इन्दुः) ज्योतिष्मान् सः (सूर्ये) आदित्ये (ज्योतिः) दीप्तिम् (अजनयत्) उदपादयत् ॥३॥

भावार्थभाषाः -

परमात्मनो महान्ति कर्माण्याश्चर्यकराणि खलु। प्राणे प्राणनशक्तिं, पवने गतिं, मनसि संकल्पं, सूर्ये दीप्तिं, चन्द्रे ज्योत्स्नां, सरित्सु प्रवाहं, पर्वतेषु दृढतां स एव स्थापयति ॥३॥

टिप्पणी: १. ऋ० ९।९७।४१, साम० ५४२।